Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 406
________________ अष्टादशः सर्गः ___३९१ चम्याजिस्थिरया धरानमननिश्चिन्तस्थितोऽनश्चरन् • प्रज्ञान स्थिति कर्मजातमवनिस्वामी सुखानां कृते । मत्वामा सचिवैरिहत्यमवसि स्थानं सतामचितौ तौ जैनौ चरणौ प्रजाशमकृतौ रत्यास्तुतेन्द्रस्तुतौ ॥१४५॥ (षडरचक्रगर्भम् ) चम्बेति-अवनिस्वामी विष्णुः जैनौ चरणो अस्तुत स्तुतवान्, कथम्भूतौ चरणो ? प्रजाशमकृती प्रजानां शमं शान्ति कुरुत इति स्वि एतौ तथोक्तो, पुनः इन्द्रस्तुतो, पुनः अचितौ पुनः सतां सत्पुरुषाणाम् अवसि अक्षयं स्थानम् आस्पदम्, किं कुर्वघ्नस्तुत ? कर्मजातं कार्यसमूह चरन्नभुवन्, कथं यथा भवति ? अनः सोल्लासम् अन प्राणन इत्यस्य धातोः अस्प्रत्ययातः पयोगः, किंग यत्रामा कति हाशिये कायम्भूतं कर्मजातम् ? इहत्यं इह लोकोद्भवम्, पुनः कथम्भूतम् ? प्रज्ञानस्थिति, किं कृत्वा ? पूर्व मत्वा विचार्य, कथम् ? सचिवः अमात्यः अमा सार्द्ध कथम्भूतः सन् ? घरानमननिश्चिन्तस्थित: धरानमनेन पूर्व निश्चिन्तः पश्चात् स्थितः मेदिनीप्रीकरणनिश्चिन्त इत्यर्थः, कया ? आजिस्थिरया समामस्थिरया चम्बा सेनया षडरचक्रगर्भम् ।।१४५॥ नीत्या यो गुरुणा दिशो दशरथेनोपात्तवानन्दनः श्रीदेव्या वसुदेवतः प्रतिजगन्न्यायस्य मार्ग स्थितः । तम्य स्थायिधनंजयस्य कृतितः पादुष्पदुच्चैर्यशो माम्भीर्यादिगुणापनोदविधिनेवाम्भोनिधीलङ्घते ॥१४६॥ नेत्येति-त्रिः । तस्य लक्ष्मणस्य यशः अम्भोधीन् समुद्रान् लङ्घते, केनेव ? गार्भीयादिगुणापनोदविधिनेव, कथम् ? उच्चरतिशयेन, किं कुर्वत् ? प्रादुष्षत् प्रचुरीभवत्, कस्याः सकाशात् कृतितो विधानात्, कस्य ? जयस्य, कथम्भूतम् ? स्थायिधनं यो नन्दनः पुत्रः स्थितः, क्व ? मागें, कस्य ? न्यायस्य, केन सह ? दशरथेन गुरुणा पित्रा, किं कुर्वतो न्यायस्य ? अवतो रक्षतः, कथम् ? प्रतिजगत् लोकं प्रति कथम्भूते मार्गे ? वसुदे कथम्भूतो नन्दनः ? नीत्या दिशः ककुभः उपात्तवान् गृहीतवान्, कथम्भूतया नीत्या ? श्रीदेव्या प्रिया दीव्यति विलसतीति श्रीदेवी तया । अथ भारतीयः-तस्य विष्णोर्यशः कत्तु लङ्घते, कात् ? अम्भोनिधीन्, केनेव ? गाम्भीर्यादिगुणा युद्ध में डटनेवाली सेनाके द्वारा समस्त पृथ्वीको वशमें करके निश्चिन्त हुए और प्रासमुद्र धराके स्वामी नारायणने, भव्योंके द्वारा पूजनीय, इन्द्र के द्वारा स्तुति किये गये और प्रजामें सुख एवं शान्तिके कारण जिनेन्द्र देवके लोकमान्य चरणोंकी श्रद्धा और प्रेमके साथ स्तुति की थी। तथा अक्षय ( अवसि ) पदके भण्डार ( स्थान ), सम्यग् ज्ञानके कारण लौकिक ( इहत्यं ) अनुष्ठानोंकी परम्पराको भी वह मन्त्रियोंके विमर्ष करके अपने और प्रजाके सुखोंके लिए सहर्ष ( प्रना ) करता रहता था ॥१४॥ जिस नारायणने लक्ष्मीको क्रीडाभूमि ( देव्या ) नीतिके द्वारा दशों दिशाओंपर अधिकार किया था, जो पिता दशरथके द्वारा मानन्दवर्द्धक, संसारके रक्षक और न्यायको सम्पत्तिदाता मार्गपर लगाया गया था, जिसके विजयरूपी पुरुषार्थके कारण स्थिर सम्पत्ति बढ़ी थी और जिसका यश गाम्भीर्य, प्रादि शिष्ट गुणोंके साथ खेलता हुआ समान चारों समुद्रोंको लांघ गया था। १. शार्दूलविक्रीडितं वृत्तम् ।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419