Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 396
________________ अष्टादशः सर्गः ३८१ कुतवानेव, कथम्भूतः सन् ? समुत्सहर्षः, पुनः करदा करदात्रा मतः इष्टः करदेत्यत्र तृतीया बोध्या स्विपि प्रत्यये बातो धातोरित्याकारलोपः ॥११५॥ त्रस्तेऽविवरास्तेऽत्र केशवेन नवेऽशके । तेपे चारु रुचापेते नाधुते न नतेऽधुना ॥११६॥ (गतप्रत्यागतम् ) ब्रस्त इति ना सम्स्तं न मतेपे न तप्तम् अपितु न तप्तमेव. कोन ? केशवन विष्णुना कथं यथा भवति ? चारु सर्वश्रेष्ठम्, क्य ? दात्र जगति, कत्र ? अरो शात्रो, कथम्भूते ? जस्ते मोते, पुनः अवरास्ते अवराः अपराः शत्रवः आस्ताः क्षिप्ता येन तस्मिन्, अवता अः विष्णुः अस्य वरो अवर: अज्येष्ठः बलभद्रः तेन अस्तः अवरास्तः तस्मिन्, पुनः नवे नूनने, पुनः मते नम्र ॥११६॥ समजन्यायतोऽन्यान्मोसमजन्यायतोऽवयन् । समजन्यत हीनारेः समजन्यतयायतिः॥११७॥ (पादमतप्रत्यागतबन्ध:) समजन्येति-समजनि समातः, कोसो ? विष्णुः, कि कुर्वन् ? अवयन् मानन्, कान् ? अन्यान् शत्रन्, कि कुवंतः ? आयतः आगच्छतः, केन ? गोसम शन्यायतः गोसमूहन्यायेन तथा समजन्यत संजनिता कृतेत्यर्थः, का ? आयतिः उत्तरं फलम्, कयम्भूता? हीना क्षीणा, कस्य ? अरेः 'यत्रोः, क्या का ? समजन्यतया समानरणतया ॥१७॥ लूनं खलीकृतं नैव कृष्टं न द्विगुणीकृतम् ।। तथापि यानेशालेयवेत्राणि ददिरे फलम् ॥११॥ - लूनमिति-तथापि ददिरे दत्तवन्ति, कानि ? यानेशालेयक्षेत्राणि यानानि हस्त्यश्वादीनि यानानाम् ईशाः यानेशाः यानेश्वराः आलिविद्यते येषां ते आलेयाः शत्रवः यानेशाश्च ते आलेयाश्च या शालेयाः तेषां क्षेत्राणि तानि तथोक्तानि, किम् ? फलं यद्यपि क्षेत्रं लनं छिन नैद खल कृतं खलं धान्यमर्दनभूमिः अखलं था। अतएव ऐसा कौन बचा था जो इसके सामने नत न हुमा हो या कर न देने लगा हो ? ॥ ११५॥ (अत्र त्रस्ते, प्रवरास्ते, नवे, अशके, चारुरुचापेते, नाधुते अरौं अधुना केशवेन न तेपे।) लोको डरे हुए, स्वमेव हीन ( प्रवर ) बने, नूतन किन्तु असमर्थ शत्रुपर भी नारायणने अब क्रोध नहीं किया था क्योंकि उसकी सुन्दर कान्ति समाप्त हो चुकी थी और वह ललकारको भी नहीं सह सकता था ॥ ११६ ॥ ( मोसमजन्यायत: आयतः अन्यान् अवयन, समजन्यतया अरेः क्षोणा प्रायतिः समनन्यत ।) गायों के समान झुण्ड बनाकर पाते हुए शत्रुनोंको जानकर हो नारालगने बराबरीके संघर्षको तैयारी करके शत्रुके पुण्यको ही क्षीण कर दिया था ॥ ११७॥ यद्यपि झटक दिये गये थे किन्तु दुष्टोंके समान व्यवहार नहीं किया गया था, साम्राज्यमें खोंच ( मिला ) लिये गये थे किन्तु दूसरा दण्ड नहीं दिया गया था अतएव .. -तं न नपेतो न नतप्रासं अपितु न प्राप्तभेष, केन-द० । २ नमपेतो न नतप्राप्त अपितु प्राप्त मेव, कंन - ज० । अशक, रुचापेते, आधुते इत्यादि शब्दानां व्याख्या प. अ. द. पुस्तकेषु नास्त्येव ।

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419