Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 401
________________ द्विसन्धानमहाकाव्यम् इत्यादाय दिनेः कैश्विदिशो दण्डधनं नृपः । सदयोध्यामतो रागाद्ययौ द्वारवतीं पुरीम् ॥ १३०॥ इतीति--द्विः । अतः अततीति अत् विवपि कृते सति रूपं सिद्धं तस्मात् विजृम्भमाणात् रागात् प्रोतेः नृपो लक्ष्मणः काम् ? पुरीम् । किमाख्याम् ? अयोध्याम् कथम्भूताम् ? द्वारवतीम् किं कृत्वा ? दिशो दण्डनम् आदाय गृहीत्वा के ? कैश्चिद्दिनः कथम् ? इत्युक्तप्रकारेण कथम्भूतं दण्डधनम् ? सत् समीचीनम् अव्यभिचारीत्यर्थः । ३८६ भारतीयः - नृपः कृष्णः सदयोध्यां सती चासो अयोध्या च सदयोध्या योदुमशक्या वां शत्रुभिरलङध्याम् पुरीं अथवा द्वारवतों रागात् ययौ कथम्भूताद् रागात् ? अध्यामतः विशदात् कथम्भूतो नृपः सदयः सानुग्रहः । शेषं सुगमम् ॥१३०॥ वियोगे लघुम्नुत्तुङ्गमानीताशार्थमात्मजम् । सा तं मातेव संवोढुं मुदामान्त्यपि नाशकत् ॥ १३१ ॥ वियोग इति - नाशकत् न शक्ता का ? सा पुरी, किं कर्तुम् ? आनीताशार्थम् आनोतदिन्द्रव्यं तं विष्णुं संयोम्, कथम्भूतम् ? कि कुर्वती सत्यपि ? मुद्दा सन्तोषेण अमान्त्यपि स्वाप्यवकाशमलभ मानेत्यर्थः । केव ? मातेव जननीव, किं कर्तुम् ? दो कम् ? आत्मजं पुत्रम् कथम्भूतम् ? आनोवाशार्थम्, आहृताभिपितार्थम्, पुनः लघुम्, क्व ? वियोगे, पुनः कथम्भूतम् ? उत्तुङ्गम् क्व ? संयोगे किं कुर्यती सत्यपि ? मुदा हर्षेण अमान्यपि ॥१३१॥ अवाष्टभञ्जनाश्चारुशेषाभिस्तं चमूः पुरम् । प्रवाष्टभनाश्वारुराज्ञया न तृणान्यपि ॥१३२॥ ( विषमपादयमकम् ) अवाष्टभनिति---जनाः चारुशेषाभिर्मनोहराशीर्वादैः तं विष्णुम् अवाष्टभन् अवटुब्धवन्तः स्तुतवन्त इत्यर्थः तथा चमूः सेना पुरम् पुरीं अदाष्ट व्याप्तवती तथा च न आरुर्नगतवन्ति क्रानि? तुणान्यपि, काः ? भञ्जना: आमर्दनक्रियाः, कया ? आज्ञया आदेशेन ||१३२ || इस प्रकारसे कुछ ही दिनोंमें समस्त दिशाओंोंकी समीचीन व्यवस्था करके तथा सम्पत्तिको लेकर प्रतिदिन बढ़ते ( अतः ) गृहप्रेमके कारण राजा ( राम ) अनेक तोरणोंसे सज्जित अयोध्यापुरीको लौटे थे [ इस प्रकारसे प्रतिदिन बढ़ते रागके कारण राजा ( कृष्ण ) शत्रुनोंके द्वारा अनाक्रमणीय शिष्टपुरी द्वारकाको लौटे थे । अथवा स्पष्ट ( श्रव्यामतः ) रागके कारण परम कारुणिक राजा कृष्ण ) द्वारकापुरीको लौट पड़े थे ] ॥ १३० ॥ बिछुड़नेके समय छोटे किन्तु लौटनेके समय लम्बे-चौड़े तथा समस्त दिशाओंकी सम्पत्ति के साथ लौटे पुत्रको हर्षसे प्रफुल्लित माता जिस प्रकार गोद में नहीं उठा सकती है, उसी प्रकार जाते समय हलके और लौटते समय दशों दिशाओंोंके विभवसे लदे सर्वोपरि ( उत्तुङ्ग ) चक्रवर्ती राजा ( राम कृष्ण ) को सुविस्तृत किन्तु उत्सव में मस्त प्रयोध्या या द्वारका भी नहीं सम्हाल सकी यी ॥ १३१ ॥ मनोहर स्वागत या श्राशिष वचनोंके द्वारा नागरिकोंने उस नारायणकी स्तुति की थी । विजयी सेनाएँ पूरी नगरीमें फैल गयी थीं। और राजाकी श्राज्ञा हो गयी थी कि तृरणों को भी न रौंवा ( भञ्जन ) जाय ( श्रारुः ) ॥ १३२ ॥

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419