Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 402
________________ अष्टादशः सर्गः प्रविश्य पुरमाराध्य चक्रमारुह्य विष्टरम् परं मित्राणि देशाय नामुञ्चतदनुस्मृतिम् ॥१३३॥ प्रविश्येति – विष्णु विष्टरमासनमामा चक्रम् आराध्य प्रपूज्य पुरं प्रविश्य मित्राणि देशाय परं केवलं अमुञ्चत् मुक्तवान् तदनुस्मृति मित्रानुस्मरणं नामुञ्चत् ।।१३३।। एकमुक्तिमलुब्धं च कुलोपकरणं हितम् । सामाधिकमसाधुं च राज्यभारं बभार सः ॥ १३४ ॥ ३८७ एकभुक्तिरिति--स विष्णुः राज्यभारं बभार श्रुतवान् पुष्टि निनाय कथम्भूतम् ? अलुधिं न विद्यते लुब्र्यित्र सः तं निर्लोभ तथा च एकभुक्तिम् एकानुभवगोचरमिति विशेषः परिह्रियते, अनुब्धि विमोहहीनं तथा एकभुक्तिम् एकस्य भुक्तिः रक्षा यस्य तमेकच्छत्रमित्यर्थः पुनः हितं हितोपकरणं कुलोपकरणं भूमि च्छेदकरम् इति विरोधः परिहियते हितं सुखदं कुलोपकरणं वंशोपकारम् पुनः सामाधिकं साम्ना अधिकम् असाधुं न चेतो रङ्गकमिति विरुद्धं परिहियते सा लक्ष्मीः माज्ञानं पञ्चाङ्गमन्त्रः ताभ्यामधिकम् असाधुम् अः विष्णुः तस्य साधु मनोहरम् ॥ १३४ ॥ नानेटसहितादोहि स्वयं गौर्वसु भूपतिः । नाष्ट सहिताऽदो हिस्थानं तीर्थान्तरात्परम् || १३५ ॥ (विषमपादयमकम् ) नानेति - स्वयमात्मना अोहि दुग्धा का ? गौर्मेदिनी, किम् ? वसु द्रव्यम्, कथम्भूता सती ? नानेष्टसहिता विविधाभिलषितयुक्ता, पुनः हिता हितदायिनी तथा नानेष्ट न प्रापितवान् कोसो ? भूपतिविष्णुः, किम् ? अद एतद्वसु, कि नानेष्ट ? स्थानं कथम्भूतम् ? परमन्यत् कस्मात् ? तीर्थान्तरात् धर्मसमवायिनः कार्यसमवायितः पुरुषास्तीर्थम् एकस्मात्तीर्थादपरं तीर्थ तीर्थान्तरं तस्मात्तथोक्तात् कथम् हि ? स्फुटम् ॥१३५॥ राजधानी में प्रवेश करके नारायणने चक्ररत्नकी पूजा की थी। श्रीर राजसिंहासन पर बैठकर केवल मित्र राजानोंको अपने-अपने देश जानेके लिए विदा किया था। तो भी उन (मित्रों ) को स्मृतिको अपने पास ही रखा था ॥ १३३ ॥ नारायणने राजभारको ऐसे बहन किया था कि [ उसमें लोभ न था तो भी लोग एक बार खा पाते थे, सबके लिए हितकारी या तो भी भूमि या वंश बँटते जाते थे और समाधि द्वारा चलाया जा रहा था किन्तु दुर्जन बहुत थे ] एकछत्र ( भुक्ति ) होनेपर भी htarfan बढ़ानेका लोभ न था, सबके लिए सुखद था तथा वंशोंकी वृद्धि हो रही थी और लक्ष्मी ( सा ) तथा ज्ञान ( मा ) खूब बढ़नेसे नारायण (श्र ) के लिए वह प्रिय ( साधु ) था ॥ १३४ ॥ fafas प्रकारके अभिलषितोंसे भरी और मंगलमयो भूमि स्वयमेव विभव दे रही थी । यह राजा भी इस स्वयं प्राप्त सम्पत्तिके द्वारा ( सुव्रत या नेमि ) के धर्म ( तोर्थ ) को छोड़कर किसी दूसरे स्थानको नहीं चाहता था ॥ १३५ ॥ १. विरुद्धं प १० द० ज० । २. र्थः कथम्भूतं सन्तं ? हितं किल कथम् ? कुछोप - प० द० ज० ।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419