Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
द्विसन्धानमहाकाव्यम् श्रीति-अजैषीत् जितवान्, कः ? एषः विष्णुः, कान् ? द्विषः शत्रून्, कथम् ? अदिति बखण्डम, कि कृत्वा ? रुचितोदिति इद्धोदयं यथा भवति रोष कोपः रुद्ध्वा संवृत्य, कथम् ? इत्युक्तप्रकारापेक्षया श्रीधीनीतिस्थितिप्रीतः श्रीप्रमुखानां प्रीतेः उचितो योग्यः, पुनः उद्धेतिः उत्खातशस्त्रः ।। १२३ ॥
श्रीतः सुरकुलं हीनमत्रासीदक्षमोहितम् । तात्त्रं तु वृत्ततः क्षिप्तमत्रासीदक्षमोहितम् ।।१२४।।
( समपादयमकम् ) श्रीत इति–सुरकुलं देववृन्दम् अक्षमोहितं अक्षेषु' स्पर्शनादिष्यिन्द्रियेषु मोहितं निविवेक तथा श्रीतः श्रियः सकाशात् हीनम् अत्र लोके आसीत् संजातम् । अत्रायं भायः विष्णोविभूतिमालोक्य स्वां विभूति विनिन्द्य सुरकुलं सचिन्तया लज्जितं बभूव इत्यर्थः । तु पुनः क्षात्रं क्षत्रियसमूहः वृत्ततः वृत्तात् क्षिप्तम् आचरणात् च्युतम्, पुन: अक्षमोहितं न विद्यते क्षमाया भूमेः ऊहितं वितर्कणं यस्य तत्, अवासोत् त्रस्तं स्वां मेदिनी विहाय पलायनं चकारेत्यर्थः ॥ १२४ ।।
सर्वकर्मीणमूलचं दूतमुद्युक्तविक्रमम् ।
अहित्याश्वमपि म्लेच्छस्त्रीराज्यं तमशुश्रवत् ॥१२॥ सर्वेति-अशुश्रुवत् श्रावयति स्म, कि कत्तू ? आश्वमपि अश्वबलमपि, किम् ? म्लेच्छस्योराज्यं म्लेच्छाः क्षत्रियाः म्लेच्छा एव स्त्रियः म्लेच्छस्त्रियः म्लेच्छस्त्रीणां राज्यम्, कमशुश्रुवत् ? तं विष्णुम्, कि कृत्वा ? सर्वकर्मीणं सर्वकार्यसमर्थम्, ऊर्ध्वशं भाविकार्यदर्शकम्, उद्युक्तविक्रमं प्रयुक्तपराक्रम, दूर्त प्रहित्य प्रेष्य, तथा आश्वमपि सर्वकर्राणम् ऊर्ध्वम् ऊज़ जानुनी यस्य व्याघ्रीवादिति ज्ञ: जानु शब्दस्य ज्ञादेशः तथा उद्युक्तविक्रम सर्वविशिष्टपादम् ॥ १२५ ॥
प्रजिघ्युः पार्वतीयाश्च चामरं दन्तमौपधिम् ।
चित्तेन कार्मणेनापि द्विषन्तो न तमद्विषुः ॥१२६॥ प्रजिघ्युरिति-प्रजिघ्युः प्रस्थापितवन्तः । के ? पार्वतीयाः पर्वतोद्भवा मन्नयनादयः, किम् ? चामरं दन्तं
सम्पत्ति ( श्री ) शिक्षा (धी ) न्याय ( नोति), स्थायित्व और प्रेमके लिए शस्त्र उठानेवाले एवं उचितकारी इस प्रखर तेजस्वी नारायणने समस्त (अदिति ) शनोंको' अपने रोषसे ही कीलित कर दिया था और जीत लिया था ॥ १२३ ॥
(अत्र अक्षमोहितं, सुरकुलं श्रीतः हीनं प्रासीद, अक्षमा ऊहितं ततः क्षिप्तं क्षात्रं प्रत्रासीत।)
विश्वमें इन्द्रियोंके विषयभोगोंमें लोन देवकुल भी इसको लक्ष्मीके कारण हीन हो गया था। हार जानेके कारण पृथ्वी या राज्यको चिन्तासे मुक्त अतएव राजधर्मसे गिरा क्षत्रिय कुल इससे डर गया था ॥ १२४ ॥
म्लेच्छ रानियों द्वारा शासित राज्योंने सब प्रकारके वाहन - ( कर्म ) योग्य, पुष्ट उन्नत जंघा (ज) युक्त प्रशिक्षित चाल ( विक्रम ) वाले घोड़ोंकी भेंटसे साथ, सब कार्य करनेमें समर्थ, पागेको जाननेवाले तथा प्रसिद्ध पराक्रमी दूतोंको भेजकर नारायणको समर्पण का समाचार दिया था ॥ १२५ ॥ ___ पहाड़ी राजानोंने नारायणकी सेवामें चामर, हस्ति-सिंह दन्त और विविध जड़ी१. -पु इन्द्रियेषु मोहितं स्पर्शनरसनध्राणनक्षुःश्रोत्रव्यापारेषु निर्विवेकमित्यर्थः--५० ८० ज० । २. -मं समर्थविशिष्ट-प० द० ज०।

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419