Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 394
________________ अष्टादशः सर्गः ३७९ ततो विधातुमन्येषां निश्चक्रामवसुं धराम् । आत्मीयां रक्षितुं चक्री निश्चक्राम वसुंधराम् ॥११०॥ (समपादयमकम् ) तत इति-ततो विभोषणाय पाण्डवेभ्यश्च राज्यसमर्पणानन्तरं निश्चक्राम निर्गतवान्, कोऽसो ? चक्री लक्ष्मणो नारायणश्च, किं कर्तुम् ? अन्येषां शत्रणां घरां पृथिवीम् अवसुं निव्या तथा निश्चक्रा निर्धाटकविषयां विधातुं कर्तुं तया आत्मीयां स्वकीयां वसुंधरां पृथिवी रक्षितुम् ॥११॥ हरितो हरितो बिभ्युराभ्यो राभ्यो विनारयः। तेऽभ्यस्तेभ्यः स्वदेशेभ्यः केवलं केवलन्न वा ॥१११।। (गतागतबन्धः) हरित इति-बिम्युः भोताः, का ? हरितो दिशः, कस्मात् ? हरितो विष्णोः केवलं परम्, के तेऽरयो नावलन्न व्यावृत्ताः अपि तु सर्वेऽपि, काभ्यः ? आम्यो दिग्भ्यो दाऽथवा अबलन् तेभ्यो लोकविख्यातेभ्यः स्वदेशेभ्यः, कथम् ? बिना, कम्यः ? राभ्यो द्रव्येभ्यः, कथम्भूता: सन्तः ? अम्यो निर्भयाः, अत्र भावो विभाव्यते स्वकोयस्वकीयद्रव्याणि परित्यज्य दिग्भ्यः स्वदेशेभ्यो वा 'निवृत्य विष्णुभयभीता: यत्र स्वजीवरक्षा तत्र गताः शत्रवः, 'स देशो यत्र जीभ्यते' इति वाक्यात् ॥११॥ __ आशिश्रियन्नदीनाथो गङ्गा सिन्धुश्च केशवम् । आशि श्रियं न दीनाथो दिग्भीता तेन विभ्रता ॥११२॥ (विषमपादयमकम् ) आशिश्रियदिति-आशिश्रियत्सेवते स्म कः ? नदीनाथो मागधो देवः वरतनदेवः प्रह्लरदनदेवश्प, कम् ? केशवं तथा अशिश्रियत्, का? गङ्गा गङ्गादेवो तथा सिन्धुश्च सिन्धुदेवो ब, कम् ? केशवं विष्णुन, अथो शब्दो आनन्तर्यायवाची, म आशि न व्याप्सा अपि तु व्यानव, का? दिग, केन ? तेन विष्णुना, कयम्भूतेन ? श्रियं बिभ्रता, कय भूता दिग् ? दोना, पुनः भोतेति ॥११२॥ विभीषण तथा धर्मराजको राज्य समर्पण करनेके बाद चक्रधारी नारायण ( लक्ष्मण एवं कृष्ण ) शत्रुओंको शासन ( चक्र)-विहीन और सम्पत्ति रहित भूमिको अपनी सम्पन्न राज्यभूमि बनानेके लिए तथा उसको व्यवस्था और रक्षा करनेके लिए निकल पड़े थे ॥ ११०॥ (हरितः हरितः बिभ्युः, राभ्यः विना के ते अरयः न केवल प्राभ्यः अवलत् । तेभ्यः स्वदेशेभ्या अभ्य: के न अवलत् । ) नारायणसे समस्त दिशाएं उर गयो घों । और विषयभोग (रा) सम्पति को छोड़ र शत्रु लोग केवल सब दिशाओंसे ही नहीं भागे थे अपितु अपने-अपने देशोंसे भी कोन नहीं भागा था, अर्थात् सब देश भी छोड़कर चले गये थे ॥ १११ ॥ शासन चक्रको स्थापित करनेके लिए निकले नारायण ( मागध वरतनु, प्रलादन देवों) को नदीनापने सेवा की थो तथा गंगा और सिन्धुको अधिष्ठात्री देवियोंने भी उसका स्वागत किया था। लक्ष्मीके स्वामी नारायणके द्वारा दीन तथा भीत कौन-सो विशा व्याप्त नहीं की गयी थी? अर्थात सभी दिशाएं प्रगत हो गयी थीं ॥ ११२॥ 1. निर्धाटकाविषयां -५० । निद्धाटकाविषयी -द० । निध्वारकाविषयां -अ.। "ततः चको अन्येषां निश्चको अवसुं धरां आत्मीयो वसंधुरा विधातुं ( एवं ) रक्षितुं निश्चक्राम" इत्यन्धयानुसारी न्याख्या सुष्टुतरेति । २. निवृस्य -प० ६० ।

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419