Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
३७६
द्विसन्धानमहाकाव्यम् अदृक्षतामुभौ सेन्द्रविशेषेण जगविपन् ।
पौरुषं पुरुषायत्तं मरणं हि विधेर्यशम् ||१०१॥ अक्षेतामिति-हेन्द्रः उभी विष्णुप्रतिविष्णू अदृक्षेतां दृष्टो तयोमध्ये जगद्विषन् प्रतिविष्णुः विशेषेण दृe:, युत्तमेतत् स्यात्, किम् ? पौरुषं पुरुषायत्तं पुरुषप्रयत्नाधीनं मरणं विधेशमघोनं हि स्फुटमिति ॥१०१।।
शुद्धां शुद्धान्तवसतिं संगतः कर्मसङ्गतः ।
मुख्योद्यावो ददे ख्यो वाष्पेण व्यञ्जलं जलम् ||१०२|| शुद्धामिति--ददे दत्तवान्, फोsi : मुरुपोधावः मुख्याना स्वाभाम् उद्यावः राजौसमूहः, किम् ? जलम्, कथम्भूतम् ? यजलं योऽजलयः परिमाण यस्य तत्, केन ? वाष्पेणाश्रुणा, कयम्भूतः ? मुख्यः प्रधानः, पुन: कमरङ्गतः क्रियासम्बन्धात् शुद्धां पवित्रां शुद्धान्तवप्ततिम् अन्त.परमन्दिरनिवास सङ्गतः प्रासः ॥१०२।।
पुरो रिपोरपारोऽपि तत्तत्तापातपोऽतपत् । विवेशेवावशोऽवेशो नृमानं मानिनीमनः ।।१०३॥
(यक्षरपादबन्धः ) __पुर इति–उत्तापातपः संतापात: अतपत् जज्वाल, कस्मात् ? पुरोहितः तत् तस्मात् रिपोः शत्रोः तथा तु पुनः असो उत्तारातपः मानिनोमनः विदेश प्रविष्टवान्, कयम्भूतोऽपि ? क्यारोऽपि पुनः अवश: अपराधीनः, पुनः प्रवेशः अव समस्त्येन गत ईशा यस्य सः निःस्वामिका, कमिव ? नृमानमिव पुरुषाभिमानमिव ॥१३॥
हरिः क्रान्तमतं भूतगरिमान्तगतं वत । चरित्सुं तत्र तष्ट्वा तमरिणान्तरतप्यत ॥१०४॥
( अश्वप्लुतमुरजनन्धादितुरगरन्यादिः) । हरिरिति - बत खेदे अतप्पत स्वयं तप्यते स्म हरिः विष्णुः कथम् ? अन्तः अन्तःकरणे, किं कृत्वा ? तत्र रणे अरिणा चक्रेण तं प्रतिविष्णुं तष्ट्या हत्वा, कथम्भूतम् ? 'वरित्सुं हन्तुमिच्छुम्, पुनः भूतगरिमान्तगतं भूतगरिमावसानगतं भूतव्यापारव्यातिविपर्ययं प्राप्तमित्यर्थः, पुनः क्रान्तमतम् अनुक्तकारिणम् ॥१०४॥
संसारका शत्रु बनकर आये उस प्रतिनारायणका विमर्ष करके स्वर्गके इन्द्रोंने दोनों बातें देख ली थी कि पुरुषार्थ करना मनुष्यके वशको बात है और मृत्यु दैवके प्राधीन
पुण्यकर्मके फलस्वरूप सुरक्षित अन्तःपुरमें अाकर विशिष्ट रानियोंके समूहमें भी प्रधानताको पार्टी और शिष्ट कर्मकाण्डको जाता पटरानियोंने अपने आँसुओंके जलके द्वारा ही मृत पतियोंको तीन अञ्जलियाँ दी थौं ॥ १०२॥
(पुर: रिपोः तत् उत्ताप-आतपः प्रातपत् तु, पारोऽपि अवश: प्रवेश नृमानमिव मानिनीमनः दिवेश।)
पहले लो महान् शत्रु ( नारायण ) के उत्कृष्ट अातंकका वह अपार तेज भभक उठा था किन्तु बादमें विवश तथा नायकहोन मनुष्य के सम्मानके समान यह, मानिनी रानियोंके मनमें प्रवेश कर गया था ॥ १०३ ॥
लौकिक विभवको चरम सीमाको प्राप्त, अपने ही दुराग्रहपर प्रारूढ़ तथा नारायणपर आघात करनेके लिए उद्यत उस शत्रुका चक्रके द्वारा वध करके भी राम या कृष्णको मन ही मन अनुताप हुया था ॥ १०४ ॥
१. विरित्सु ज०।

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419