Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 389
________________ ३७४ द्विसन्धानमहाकाव्यम् साशं सवाञ्छम्, कयम्भूता सुरावलो ? सुरावलोला' शोभनो रावो यस्याः सा सुरावा मधुरध्वनि लोला क्रीडा यस्याः सा ९२॥ शौयं ह्रीश्च कुलीनस्य स्वे नुः समागलाञ्छनम् । वस्थितीवोक्तये भेयः स्वेनुः सद्मार्गलाञ्छनम् ॥१३॥ (समपादयमकम्) शौर्यमिति-स्नु नन्ति स्म, काः ? भेः, कथम् ? रामार्गलाञ्छनं मन्दिरार्गलोल्लङ्घनम्, कस्य ? उक्तये उक्तिनिमित्तम्, कवं शौर्य पौरूष, होश्च लज्जा चेति द्वे स्वै आत्मीये स्यातां तथा स्यात् किम् ? वसु द्रव्यम्, कि स्यात् ? सन्मार्गलाञ्छनं संश्वासो मार्गश्न सतां सत्पुरुषाणां वा मार्ग: सन्मार्गस्तस्य लाञ्छनम, कस्य ? कुलीनस्य नुः पुंसः ।।९।। गाथका माथकावन्धः सजगुः स्थाम सजगुः । राशिराशिश्रवभाग वन्दिना गुणवन्दिनाम् ॥१४॥ (गतागतबन्ध:) गायकेति-गाथकाः मङ्गलपाठकाः गाथकाबन्धैः सत् समोचीनं स्थाम वलं जगुर्गायन्ति स्म तथा वन्दिना नागरिकाणां राशि: समूहः नामाभिधानम् आशिश्नवत् आश्रावितवान्, कथम्भूतानां वन्दिनाम ? गुणवन्दिना गुणस्तबनशीलानां कथम्भूतो राशिः ? सज्जगुः सज्जा गीर्वाणो यस्य स मधुरवचन इत्यर्थः ॥१४॥ देवैविमानशालायामास्थितैमत्तवारणीम् । रणरङ्गस्तयोस्तत्र पूर्वरङ्ग इवाभवत् ।।१५।। देवैरिति-तयोः विष्णु प्रतिविण्योः तन्त्र युद्धे रणरङ्गोऽबत संजातः. क इस ? पर्वरङ्ग इन कै ? विमानशालायां मत्तबारणों मत्तालम्बनम् आस्थितैः देवः देवरित्या षष्ठयर्थे तृतीया ॥१५॥ नामोचितेन चक्रान्तं दोष्णवत्योनुचद्धरिः ।। नामोचि तेन च क्रान्तं धैर्य जगति वैरिणा ॥१६॥ (विषयपादयमकम्) नामेति-हरि: विष्णुः आवयं भ्रमयित्वा चक्रान्तं चक्रस्वरूपम् अस्थम् अमुचत् मुक्यान्, केनावर्त्य ? दोषणा बाहना, कथम्भूतेन दोषणा ? नामोचितेन कीर्तनयोग्येन तथा तेन वैरिणा प्रतिविष्णुना जगति क्रान्तं प्रसृतं धैर्य नामोचि न त्यक्तम् ।।९६॥ शिष्टाचार पालन के मुख्य लक्षण शौर्य और लज्जा ही कुलीन पुरुष ( नुः ) के सगे (स्वे) धन ( वसु ) हैं। इसको घोषणा ( उक्तये ) करनेके लिए ही मन्दिरांचलके परिपाच ( अर्गला ) को पार करके दूर तक सुनाई देनेवालो भेरियाँ बज उठी थीं ॥३॥ मंगलचिोंने उत्तमसे उत्तम गुण-गाथाएं बनाकर भटोंकी दृढ़ताका व्याख्यान किया था। तथा शौर्य, श्रीवाय मादि गुणों के पुजारी एवं मधुर तथा लयादि युक्त बागीके धनी बन्दियोंकी श्रेणीने वोरों के नाम लेकर पुणगान किया था ॥ १४॥ युद्ध दर्शनार्थी एवं विमानशालाके जोपर जमे हुए देवोंके लिए नारायण-प्रतिनारायणका युद्ध प्रेम ऐसा लगा था मानो वे किसी अभिनयका 'पूर्वरंग' देख रहे थे॥६५॥ नारायणने 'यथा नाम तथा गुण' भुजाको घुमाकर चक्रका प्रहार कर दिया था। १. सुरया भवलीला विनोदशीलेति । २. -त्तम्, कथमितीव, कथमिति कृस्वा प्रकाश्यते शौम । प. द. ० । अस्मिन् श्लोके एकस्मिन् पादे सन्मार्गला छनमिति पाठोऽपेक्षितः व्याख्याकारमतेन । ana nemamrrr-------rrrrrr

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419