Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 387
________________ ३७२ द्विसन्धानमहाकाव्यम् प्रत्याहतं सुराजानन्नामकीर्तिरिति स्म सः । प्रत्याह तं सुरा जानन्कथाक्षेपेण शात्रवः || ८६ ॥ (विषमपादयमकम् ) प्रत्याहेति - - प्रत्याह स्म प्रत्युत्तरं गोचरीकृतवान्, कोऽसौ ? स शत्रुरिति विगृह्य स्वार्थे णः शात्रवः प्रतिविष्णुः, कम् ? तं विष्णुम् किं कुर्वन् ? नेन् श्वन् केन ? कयाक्षेपेण कथम्भूतः सन् ? सुराजा शोभना राजा च राजा नीतिज्ञ इत्यर्थः कथम्भूतम् ? प्रत्याहृतम्, किं कुर्धन् ? जानन् कथमिति ? नमकीतिरिति त्रैलोक्यकण्टककीर्तनमिति कन्भूतः सन् ? सुराः कोमलध्वनिरिति । भारतीय:- नामको तिरिति जरासन्धको निमिति शेषं सुगमम् ॥ ८६ ॥ रजश्छलेन दुर्दानं सुदानाः कृपयासवः । दृष्टोऽपन्थास्त्वया मार्ग दावाग्निर्नापि लङ्घते ||७|| रज इति — रजोऽविवेकलक्षणं दुर्दानं स्यात्, केन ? छलेन छद्मना तथा असवः प्राणाः सुदामाः स्युः, कद हा अतः कागदकाम कोssो ? वयन्याः, कम् ? मार्गम्, कथम्भूतः सन् ? दृष्टः त्वया तथा दावाग्निरपि न लङ्घत इति ॥८७॥ त्रास विरूपरेखा वा छायाया यदि वा हतिः । मानिनः शठ मन्यन्ते तृणायापि न नायकम् ||८|| त्रास इति है श ! न मन्यन्ते के? मानिनः, कम् ? नायक नेवारम्, कस्मै ? तृणायापि यदि चंद्रद्यते त्रास जनं वा अथवा विरूपरेखा रोहत्वं वा बा छायाया लोकव्यवहारस्य हतिः तथा मानिनो मानं ज्ञानमस्ति येषां ते मानिनः ज्ञानिनः परीक्षकाः न मन्यन्ते, कम् ? नायक प्रधानरत्नम्, कस्मै ? तृणाद्यापि यदि विद्यते त्रास भङ्गः वा विरूपरेखा अयोन्दर्य वा छायायाः कान्तिविशेषस्य हतिः ॥८८॥ ( अन्य - - नामकीतिः सः शात्रवः सुराः कथाक्षेपेण प्रत्याहतं जानन् तं सुराजानं इति प्रत्याह स्म । ) निन्दनीय ख्यातिका पात्र अथवा अपने विचित्र नामके कारण हो ज्ञात वह शत्रु रावण या जरासन्ध यह जानता था कि वार्तालापकी समाप्ति होते ही वह मृत है फलतः aatraani भांति उसने लागेके वाक्य कहे थे ॥ ८६ ॥ कपट करके यदि कोई धूल भी माँगे तो वह देना दुष्कर है और कृपाके लिए प्राण भी देना सुन्दर हैं । तुम्हारे द्वारा दिखाया गया मार्ग ( नमन ) विपरीत मार्ग है । उसपर उसी तरह नहीं चला जायेगा जैसे दवाग्निमें नहीं चला जाता है ॥ ८७ ॥ घरे दुष्ट, स्वाभिमानो व्यक्ति यदि दबाये जायें, प्रथवा उनके अनुरूप रंचमात्र प्राकृति भंग हो, अथवा उनकी परछाईंका भी पददलन हो तो वे अपने नेताको भो तिनका बराबर नहीं मानते हैं [ रत्न- पारखी लोग नायक मपिमें यदि रंचमात्र दरार हो या शौन्दर्यजनक रेखा हो या चमकमें कमी हो तो उसे घास-फूसके बराबर भी नहीं कूतते हैं ] ॥ ८८ ॥ ५. 'सुराजानम्' विग्रहः सुष्टुतरः । २. सुरक्षा अभिभूतः इति सुराः ।

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419