________________
३७४
द्विसन्धानमहाकाव्यम् साशं सवाञ्छम्, कयम्भूता सुरावलो ? सुरावलोला' शोभनो रावो यस्याः सा सुरावा मधुरध्वनि लोला क्रीडा यस्याः सा ९२॥
शौयं ह्रीश्च कुलीनस्य स्वे नुः समागलाञ्छनम् । वस्थितीवोक्तये भेयः स्वेनुः सद्मार्गलाञ्छनम् ॥१३॥
(समपादयमकम्) शौर्यमिति-स्नु नन्ति स्म, काः ? भेः, कथम् ? रामार्गलाञ्छनं मन्दिरार्गलोल्लङ्घनम्, कस्य ? उक्तये उक्तिनिमित्तम्, कवं शौर्य पौरूष, होश्च लज्जा चेति द्वे स्वै आत्मीये स्यातां तथा स्यात् किम् ? वसु द्रव्यम्, कि स्यात् ? सन्मार्गलाञ्छनं संश्वासो मार्गश्न सतां सत्पुरुषाणां वा मार्ग: सन्मार्गस्तस्य लाञ्छनम, कस्य ? कुलीनस्य नुः पुंसः ।।९।।
गाथका माथकावन्धः सजगुः स्थाम सजगुः । राशिराशिश्रवभाग वन्दिना गुणवन्दिनाम् ॥१४॥
(गतागतबन्ध:) गायकेति-गाथकाः मङ्गलपाठकाः गाथकाबन्धैः सत् समोचीनं स्थाम वलं जगुर्गायन्ति स्म तथा वन्दिना नागरिकाणां राशि: समूहः नामाभिधानम् आशिश्नवत् आश्रावितवान्, कथम्भूतानां वन्दिनाम ? गुणवन्दिना गुणस्तबनशीलानां कथम्भूतो राशिः ? सज्जगुः सज्जा गीर्वाणो यस्य स मधुरवचन इत्यर्थः ॥१४॥
देवैविमानशालायामास्थितैमत्तवारणीम् ।
रणरङ्गस्तयोस्तत्र पूर्वरङ्ग इवाभवत् ।।१५।। देवैरिति-तयोः विष्णु प्रतिविण्योः तन्त्र युद्धे रणरङ्गोऽबत संजातः. क इस ? पर्वरङ्ग इन कै ? विमानशालायां मत्तबारणों मत्तालम्बनम् आस्थितैः देवः देवरित्या षष्ठयर्थे तृतीया ॥१५॥
नामोचितेन चक्रान्तं दोष्णवत्योनुचद्धरिः ।। नामोचि तेन च क्रान्तं धैर्य जगति वैरिणा ॥१६॥
(विषयपादयमकम्) नामेति-हरि: विष्णुः आवयं भ्रमयित्वा चक्रान्तं चक्रस्वरूपम् अस्थम् अमुचत् मुक्यान्, केनावर्त्य ? दोषणा बाहना, कथम्भूतेन दोषणा ? नामोचितेन कीर्तनयोग्येन तथा तेन वैरिणा प्रतिविष्णुना जगति क्रान्तं प्रसृतं धैर्य नामोचि न त्यक्तम् ।।९६॥
शिष्टाचार पालन के मुख्य लक्षण शौर्य और लज्जा ही कुलीन पुरुष ( नुः ) के सगे (स्वे) धन ( वसु ) हैं। इसको घोषणा ( उक्तये ) करनेके लिए ही मन्दिरांचलके परिपाच ( अर्गला ) को पार करके दूर तक सुनाई देनेवालो भेरियाँ बज उठी थीं ॥३॥
मंगलचिोंने उत्तमसे उत्तम गुण-गाथाएं बनाकर भटोंकी दृढ़ताका व्याख्यान किया था। तथा शौर्य, श्रीवाय मादि गुणों के पुजारी एवं मधुर तथा लयादि युक्त बागीके धनी बन्दियोंकी श्रेणीने वोरों के नाम लेकर पुणगान किया था ॥ १४॥
युद्ध दर्शनार्थी एवं विमानशालाके जोपर जमे हुए देवोंके लिए नारायण-प्रतिनारायणका युद्ध प्रेम ऐसा लगा था मानो वे किसी अभिनयका 'पूर्वरंग' देख रहे थे॥६५॥
नारायणने 'यथा नाम तथा गुण' भुजाको घुमाकर चक्रका प्रहार कर दिया था। १. सुरया भवलीला विनोदशीलेति ।
२. -त्तम्, कथमितीव, कथमिति कृस्वा प्रकाश्यते शौम । प. द. ० । अस्मिन् श्लोके एकस्मिन् पादे सन्मार्गला छनमिति पाठोऽपेक्षितः व्याख्याकारमतेन ।
ana
nemamrrr-------rrrrrr