________________
३७३
अष्टादशः सर्गः शिश्रीपतोऽन्यमीयैि पारावारीणमात्मनः ।
यशः संकुचति व्याप्तं किं वा नेनार्जयिष्यते ॥६॥ शिश्रोपत इति--संकुचति संकोचं प्राप्नोति, कि कत्तु ? यशः, कस्य ? शिश्रीषतः सेवितुमिच्छोः पुरुषस्य, कम् ? अन्यमपरं जनं शत्रुमित्यर्थः, कल्यै ? ईसाय वद्धि तुमिच्छाथ, किम् ? यशः, कस्य ? आत्मनः, कथम्भूतम् ? व्याप्तं प्रसृतम्, पुनः कथम्शूलम् ? पासवारोणं पारावारमलामि अत एव वाथवा किमनेन परसेवनेनार्जयिष्यते अपि न किम्पोति ॥९॥
विधुरास्ते पापेतः पराश्रये च ये स्थिताः । विधुरास्ते त्रपापेतः पूष्णो नास्योइये रविः ॥६॥
(विषमपादयमकम् ) विधुरिति- पुरुषाः विधुगाः भीतः ये द पराश्रो स्थिताः, कथम्भूताः सन्तः ? असापेतः अपामपयन्ति विप् पिति कृति सुक् अपापेत इति सिद्ध रूपं निर्ला इत्यर्थः, युक्तमेतत्, आरले तिष्ठति, कोऽसौ ? विघुश्चन्द्रः, यव ? उदये, यास्य ? पूष्णः सूर्यस्य, कथम्भूतः सन् ? पापेतः अज्जात्यतः तथा नास्ते न तिष्ठति, कोऽसौ ? रविः सूर्य: कत्र ? अस्य विधोश्चन्द्रस्योदये ॥१०॥
मा झाप्यस्मि निरस्त्रोऽहं हस्तेनास्त्रं हि मुच्यते ।
ततस्तलप्रहारेण मुञ्चास्त्र क्राथयामि ते ॥६॥ ____ मेति-माज्ञाथि हे विष्णो मा युध्यतां त्वया बल्मि भवामि, कोऽसौ ? अहम्, कयम् ? निरस्त्रोऽस्य. रहितः, हि यस्मात् कारणात् मुच्यते कि कर्मतायन्नम् ? अस्त्रम्, केन ? हस्तेन, ततस्तस्मात् मुव कोऽसो ? त्वम्, किम् ? अस्त्रं चक्र ते तवा तलाहारण करतलघातेन क्राययामि हन्मि ॥२१॥
इत्याकर्ण्य तमुत्साहं साहंकारं सुरावली ।
सुरावलीला साशंसं साशं संप्रशशंस तम् ॥१२॥ इतीति---सुरावली देवश्रेणो सं लोकोत्तरं प्रतिविष्णुं संप्रशशंम प्रशंसितवती, कथम्भूतम् ? साहंकार सगर्वम्, किं कृत्वा ? पूर्व तम् उत्साहं आकर्ण्य श्रुत्वा, कथम् ? इत्युक्तप्रकारेण, पुनः साशंसं प्रशंसम्, पुनः
दुसरेकी सेवा करनेकी इच्छा करनेवालेका सारे लोकमें व्याप्त तथा प्रासमुद्र गीत यश भी घट जाता है । तब परसेवा या नमनको करके अभ्युदयके लिए प्रयलशील व्यक्तिको क्या मिलेगा ? ॥८॥
वे महाभीर हैं और लिर्लज्ज हैं जो दूसरों के सहारेसे जीवन यापन करते हैं। सूर्यके उदय हो जानेपर शान्ति और त्रिवलिको छोड़फर भी चन्द्रमा ( विधुः ) रहता है (प्रास्ते )। किन्तु प्रतापी सूर्य इस ( चन्द्रमा ) के उदय होनपर कदापि नहीं रुकता है ॥१०॥
मैं निरन ( खाली हाथ ) है ऐसा मत समझो, क्योंकि मैं हाथके द्वारा हो तुम्हारे शस्त्रको बेकार कर दूंगा। अपने चक्रको छोड़िये । मैं करतलके प्रहारसे ही उसे तोड़े देता हूँ॥६१॥
प्रतिनारायणके इस साहसको सुनकर युद्ध देखने पायो तथा सुराके प्रभावसे विनोदलीन देवपंक्तिने स्वाभिमानको न छोड़नेवाले शत्रु का गुणानुवाद करते हुए ( साशंसं ) तथा प्राशाके साथ ( साशं ) इसको प्रशंसा की थी ॥ १२॥
१. निपरिवेपरहित इति यावत् ।
--.-
.-
.
-
.--