________________
अष्टादशः सर्गः
व्यापिपदव्यापिपद्मोऽसौ रूचोरू चोभपीवरौ । तौ भुजौ भूभुजौ पूर्वं वाचो वाचोद्धुरो विभुः ||८६४||
३७१
( गतानुगतिक बन्धः )
व्यापिपदिति-- पूर्वं प्रथमम् उवाच उक्तवान् कोऽसो ? असावेष विभुर्लक्ष्मणः कथम्भूतः ? उद्धुरः चत्कटः, कया ? वाचा वाण्या पश्चात् व्यापिपत् व्यापारितवान् कः ? सलक्ष्मणः को? तो. भुजी बाहू, कथम्भूतो ? भूभुजी भुवं भुज्जाते इत्येवंशोलौ तथा व्यापिपत् कः ? सः को ? रुक्षोरु कर्कशोरू, कथम्भूत
पीवरी क्षोभपुष्टी, कथम्भूतः सन् ? व्यापिवद्मः व्यापी पद्मो यस्य स तयोक्तः प्रतिषेत्रको राम्रो यस्येत्यर्थः ।
भारतीय:- पूर्वमुवाच कः असावेष विभुर्नारायणः कथम्भूतः ? उद्धुरः, कथा ? वाचा तथा पश्चात् व्यापिपत् कः ? सः, को? तो भुनो, कथम्भूतौ भूभुजी तथा रूझोरू, कथम्भूतो ? क्षोभपोवरी, कथम्भूतः सन् ? व्यापिपद्मः व्यापिनी पद्मा यस्य सः कामव्यापारचतुरा लक्ष्मीर्यस्येति ॥ ८४ ॥
भोगः स एव सा संपन्नम हानिश्च यस्यते ।
सीतापणेऽपवादो मे न महानिश्वयस्य ते ||८||
( समपादयमकम् )
भोग इति - हे दशानन ! स एव भोगों दशाङ्गलक्षण चक्रिणोऽर्द्धचक्रिणोऽपि तस्य सम्भवात् उक्तं च "सैन्यनाट्यनिधि रत्न भोजनान्यासनं शयनभाजने परम् । वाहनेन सममित्यभीप्सितं भोगमा स दशाङ्गमीस्वरः ॥” सैव संपल्लक्ष्मी:, तथा न स्यात्, कोसोवादी सति ? सीतार्पण जानकीदाने, कस्में ? मे मह्यम्, किं कुर्वाणाय ? यस्यते यत्नं कुर्वते वाघवा न स्यात् का? हानिश्च कस्य ? ते तच कथम्भूतस्य ? महानिश्त्रयस्य गृहीतशेढ प्रतिज्ञस्व अतएव मम नमस्कुरु ।
भारतीयः - हे जरासन्ध ! सोकापणे भूमिदान में नारायणायेति । अन्यत्समम् ||८५ ॥
रथ (अनु) के चक्र नहीं छोड़ा था, यद्यपि शत्रुके अपकारीके द्वारा इसे ( नारायणको ) अत्यन्त कुपित हो जाना चाहिए था ॥ ८३ ॥
( श्रन्वय -- उद्धरः व्यापिपद्म, रुक्षोरु: सौ विभुः पूर्वम् उवाच वाचा क्षोभपोवरी तौ भू-भुजौ भुजौ व्यापिपत् 1 )
अत्यन्त उद्धत तथापि राम (पद्म) के वशीभूत और कर्कश जंघाधारी इस स्वामी ( लक्ष्मरण ) ने पहले शत्रुको शब्दोंसे हो ललकारा था और वचनोंके साथ हो क्षोभके कारण तनी और पृथ्वीके भोग में समर्थ अपनी दोनों भुजानोंका व्यापार भी किया था [ संसारके उद्धारक लक्ष्मीसे सर्वदा अनुगत भगवान् ( कृष्ण ) ने पहले वचन कहे थे और बोलने के साथ-साथ कर्कश जंघाधारी क्रोधमें सबसे प्रबल, उन दोनों शत्रु भूपतियोंने भुजाओंको चला दिया था ] ॥ ८४ ॥
हे रावण ! जिसके दशों प्रकारके भोग तदवस्थ हैं तथा विभवपर माँ नहीं आती उस तुम्हें नमन करनेमें क्या हानि है ? यदि तुम सोतालोको मुझे वापस कर दोगे तो तुम्हारी कोई शकीति नहीं होगी क्योंकि तुम दृढ़ तथा उदार निश्चय करनेवाले हो । [ हे जरासन्ध तुम्हारे समस्त भोग तथा लक्ष्मी कृष्णके सामने न होने पर भी रंचमात्र नहीं घटेंगे । तथा भूमि ( सोता ) सुभे वापस कर देनेसे तुम महान् निश्चय करनेवाले हो कहलाओगे ॥ ८५ ॥
१ स मामिति शेषः । प० ज० ।