________________
३७०
द्विसन्धानमहाकाव्यम् चक्र दुःसहमालोक्य चक्रन्दुः सहसारयः। (अर्द्धपादादियमकः ) मृतोत्पन्नेव साश्वा साश्वासा सा वैष्णवी चमूः ॥८॥
( शृङ्खलायमकः) अरयः दुःसहं दुद्धंग चक्रमालोक्य सहसा शीनं चक्रन्दुः क्रन्दिप्तवन्तः । तथा सा वैष्णवी पमः मृतोत्पन्नेवासोत् पूर्व मृता पश्चाल्लब्ध जन्मेव कथम्भूता ? साश्वा सहया, पुनः साश्वासा' आश्वासवती ॥८०॥
हस्तच्युते गते कापि कीदृशोऽप्यनुशेरते ॥
साम्राज्यमूलेऽतीतेऽपि तादवस्थ्यं ययौ रिपुः ॥८॥ हस्तच्युत इति-कोदृशोऽपि पुरुषाः अनुशेरते पश्चात्तापं कुर्वन्ति, स्व सति ? वस्तुनि हस्तच्युते करपतिते पुन: क्व ? ववापि गते असो रिपुः शत्रुः तावस्थ्यं ययौ गतवान्, क्व सति ? साम्राज्यमूले हस्त्यश्वरथपैदासिहेतुभूते चक्रेऽतोतंऽपि लोचनगोचरमतिकान्तेऽपि ॥१॥
कृपया नापि मोहेन हस्तप्राप्तं हि दुस्त्यजम् ॥
किन्तु शत्रत्तरप्रौढि शुश्रषुः स व्यलम्बत ॥८२॥ ___ कृपयति-हि यस्मात् कारणात् न स्यात् किम् ? वस्तु, कथम्भूतम् ? दुस्त्य जम्, कया ? कृपया तथा न स्याहस्तु दुस्त्यजम्, केनापि ? मोहेनापि, कथम्भूतं सत् ? हस्तप्राप्तं करगतं किन्तु यलम्बत कालयापनां चकार, कः ? यि, कथम्भूरा हन् : सुम्यूः रगतुमिच्छु:, काम् ? शत्तरप्रोदि शत्रोरुत्तरकालोनशामर्थ्यम् द्वयोः श्लोकयोदृष्टान्तालङ्कारः ।।८२॥
अत्यन्तकोऽपकारेण निरास्थन्न तदानवम् । अत्यन्तकोपकारेण निरास्थं न तदानवम् ।।८३॥
(मुरजबन्धः गोमूत्रिकासमृद्गकम् ) अत्यन्तक इति-न निरास्यत् न निक्षिप्तवान्, कोऽसो ? अत्यन्तको विष्णु:, किम् ? तदानवम् अनोः इदम् मानवं रथस्येदं चक्रमित्यर्थः, केन कृत्वा ? अपकारेण, कथम्भूतेन ? अत्यन्तकोपकारेण अतिशयेन कोपकारिणा, कथम्भूतं चक्रम् ? निरास्थं चञ्चलम्, पुनः नतदानवं नता दानवा येन तत् ॥८३।। -- ---
आते हए चक्रको देख शत्रुसमुह एकाएक चीत्कार कर उठा था क्योंकि उसकी मार बड़ी कठिनाईसे झेली जा सकती थी। किन्तु अश्ववाहिनी प्रधान नारायणकी सेना मरके जी उठी थी तथा उसे अपनी विजयका भरोसा हो गया था ॥ ५० ॥
कैसा भी साहसी पुरुष हो किन्तु कोई वस्तु हाथसे गिर जाय और कहीं चली जाय तो पश्चात्ताप करता है। किन्तु साम्राज्यके मूलाधार हस्ति-प्रश्व-पदाति-रथके चक्र द्वारा समाप्त कर देनेपर भी शत्रु ज्योंका त्यों रह गया था अर्थात् जड़ हो गया था ॥२१॥
जिस पदार्थका छोड़ना असम्भव है यदि वह हाथको पहुँचमें पा जाय तो दयाको प्रार्थनाके कारण या मोहके उदयसे भी विलम्ब नहीं किया जाता है, तथापि नारायरपने विलम्ब किया था क्योंकि वे शत्रु के उत्तर देनेको कुशलता या डोंगको सुनना चाहते थे ॥८२॥
(अन्वय--अत्यन्तकः निरास्थं, नत-दानवं तत् प्रानव अत्यन्तकोपकारेण अपकारेण न निरास्थत् । )
परम पुरुष नारायणने न रुकनेवाले और दानवोंको भी पराजित करनेमें समर्थ उस • सा सहाइतेन वर्तमानाः प• ज०। २. -तिलहाणेऽतीतेऽपि प० ज० ।