________________
३६९
अष्टादशः सर्गः . आज्ञासमापनीयेन विष्णुनैवास्त्रमैच्यत ।
तेनैव वद्यशः केन निःशेष समभुज्यत ७६।। आज्ञेति-ऐक्ष्यतावलोकितम्, किम् ? अस्त्रं चक्रम्, केनैव ? विष्णुनैव. कथम्भूतेन ? आज्ञासमापनीयेन प्रतिज्ञानिर्वाहकेन, युक्तमेतत्, तेनैव विष्णुनैव तद्यशस्तस्य विष्णोः यशस्तद्यशः निःशेषं समस्तं केन समभुज्यत केन संभुक्तम् अपितु न केनापीति ।।७६।।
न तद्भुजतटं गच्छन्न रराज स्यदारुणम् ।
अर्कोऽञ्जनादिपर्वेद नरराजस्य दारुणम् ।।७७।। (सम्पादयमकम् ) नेति-न न रराज अपितु रराजव द्वो नजो प्रकृतमयं गमयत इति श्रुतेः । कि कत ? तत् चक्रम् , कि कुर्वत् ? गच्छत्, किम् ? भुजसलं, कथम्भूतम् ? दारुणम्, कस्य ? नरराजस्य, कयम्भूतम् चक्रम् ? स्यदारुणं स्वदे वेगेऽरुणं लोहितमित्यर्थः, क इव रराज ? अर्क इव, कि कुर्वत् ? गच्छत्, किम् ? जनाद्रि पर्व अनगिरितटमिति ।।७७॥
भियेदमिति नेकोऽपि जज्ञे तत्केशवः परम् ।
यस्यां समगमच्चक्र बोढा भारं हि बोधति ॥७॥ भियेति-इदमितिकृत्वा एकोऽपि जनो न जज्ञे न ज्ञातदात्, किम् ? चक्रम्, कया? भिया भयेन परं केवलं जज्ञे ज्ञातवान्, कोऽसौ ? स केशवः, किम् ? तच्चकम् अगमत् गतम्, किं यत्त ? चकम् ? अंसं स्कन्धम्, कस्य ? यस्य केशवस्य, युक्तमेतत्, कोषति जानाति, कोऽसो ? योढा वाहकः, कम् ? भारम्, कथम् ? हि स्फुटम् ॥७८॥
उत्तमोऽपरतो दुःखमुत्तमोऽभ्युदयोऽन्यतः ।
आसीदतिक्रम तस्मिन्नासीदति रवाविव ॥७९॥ (अद्धपादादियमकम्) उत्तम इति-आसीत्, किम् ? दुःखम्, कथम्भूतम् ? उत्तमः उद्गतान्धकारम्, कथम् ? अपरतः पृष्टतः तथा आसोत कोऽसौ ? अभ्युदयः, कथम्भूतः ? उत्तमः उत्कृष्टः अन्यतोऽग्रतः, क्व सति ? तस्मिन् चक्रे, किं कुर्वति सति ? अतिक्रमम् आसीदति आगच्छति, कस्मिन्निव ? रवाविव सूर्य इवेति ॥७९॥
अपनी प्रतिज्ञाके सफल निर्वाहका उस नारायणने ही इस अस्त्र (चक्र ) के चमत्कारको जाना था। उनके सिवा इस अस्त्रके सम्पूर्ण यशका दूसरा औन उपभोग कर सकता है ? अर्थात् कोई नहीं कर सकता है ।। ७६ ॥
( अन्वय-नरराजस्य दारुणं भुजतट, अञ्जनाद्रि पर्व अर्क इय गच्छन् स्यदारुणं तद(अस्त्रं) न न रराज ?)
नरलोकके श्रेष्ठ नारायण झोषण भुजामें, भाये उस प्रत्यन्त वेगशाली तथा अग्निज्वालाके समान लाल चक्रको अद्भुत शोभा नहीं नहीं हुई थी ? अपितु वह अंजनगिरिके तटपर पहुँचे सूर्यके समान देदीप्यमान हुआ था ॥ ७७ ॥
___ यह चक्र है, और कितना भयानर है यह एक भी व्यक्तिको पता न लगा था। केवल नारायण हो-ने इसके महत्त्वको समझा था, क्योंकि वह उसके कन्धेपर था । उचित हो है वाहक ही वस्तुके भारको जानता है ॥ ७॥
सूर्यके समान अकस्मात् उड़ते हुए चक्कके चलते रहने पर उसके पीछे सर्वत्र फैले अन्धकारके समान दुःख छा जाता था। और उसके प्रागे-मागे सर्वोत्तम प्रकाश फैल जाता था ।। ७६॥
४७