________________
३६८
द्विसन्धानमहाकाव्यम् संमुखम्, कैः ? उद्योतः प्रकाशः, कस्यां सोरसो ? विष्णोः, कथम्भूतस्य ? अरिरंसोः अक्रोटितुमिच्छोः, कया सह ? प्रिया लदम्येति ॥७२॥
स प्रभाविक्रमं भूमेः कामुको नमयन् परान् । वामोऽथ चक्र वक्रोऽरिः प्रमुमोच न विक्रमम् ।।७३।।
( गूढचतुर्थपादः ) स इति-- अथ चक्रग्रहणानन्तरं स अरिः प्रतिविष्णुः चक्रं प्रमुमोच प्रयुक्तवान्, कथम्भूतम् ? प्रगविक्रम प्रभजनशीलवृत्ति, कि कुर्वन् प्रमुमोच ? नमयन् नम्रीहुन्, कान् ? परान् स्तब्धवृत्तान् शत्रन्, कथम्भूतोऽरिः ? भूमेः कामुकः कामो, पुनः वामः प्रतिकूलः, पुनः वक्र: कुटिलः, स आर: विक्रम पराक्रमं न प्रमुमोच ॥७३॥
सोरुपैः सुसंसने सीरिसीरासिरासरत् ।।
सा ररास रसा सारा सुराः सस्रसिरेऽसुराः ॥७४॥ ( अक्षरबन्यः ) सोरिति-सुसंसने संकुचितम्, के: ? चनः किरणैः, कस्य ? सस्रः सूर्यस्य तथा आसरत् विजम्भते स्म, कोऽसो ? सोरिसोरासिः सीरो हलं एव असिः खड्गो यस्य सः सीरासिः स चासो सोरो हलबसे बलभद्रः तथा ररास ध्वनितवतो काऽसौ ? सा रसा पृथ्वो, कथम्भूता ? सारा सारभूता तथा सस्रंसिरे पतिताः, के ? सुराः देवाः तया सासरे, * ! असुराः दानवाः ॥७४॥
अरथाश्वं हरियुद्धमध्यवासादसिन्धुरम् ।
वीच्यास्त्रं विदधत्सैन्यमध्यवासादसिंधुरम् ।।७५।। ( समाययमकम् ) अरथेति-अध्यत्रासात् गृहीतवान्, कोऽसौ ? हरिविष्णुः कम् ? असि खड्गम्, कथम्भूतम् । धुरं प्रधानम्, कि कुर्वन् ? विदधत् कुर्वन्, किम् ? युद्धं रणम्, कस्मात् ? अध्यवासात् निश्चयात्, किं कृत्वा ? . पूर्व वीक्ष्यावलोक्य किम् ? अस्त्रं चक्रम्, किं कुर्वत् ? विदवत् किम् ? सैन्यम्, कथम्भूतम् ? अरयापवं रथवाजिहोनम्, पुनः असिन्धुरं गजरहितम् ।।७५॥ गुजरनेवाले शत्रु ( जरासन्ध और रावण ) ने लक्ष्मीके संग विलाससे विमुख नारायणके चक्रको चलाये जानेको प्रेरणा दी थी॥ ७२ ॥
___ अधिकसे अधिक पृथ्वीको जीतनेके लिए पातुर, विपरीतगामी और कुटिल शत्रु प्रतिनारायणने भी अत्यन्त तीक्ष्ण तथा कार्यकारी चक्रको तेजीके साथ छोड़ दिया था। जिसे देखकर शत्रु स्तब्ध रह गये थे क्योंकि उसने विक्रमको नहीं छोड़ा था ॥ ७३ ।।
( अन्वय--सन: उस्त : सुसंसल, सोरि सोरासिः प्रासरत्, सा सारा रसा ररास, सुराः असुराः सत्र सिरे।)
सूर्यकी तीक्षण किरणे पूरा तौरसे छिप गयी थी, हलधर ( बलराम ) को हलरूपी तलवार चारों ओर वार कर रही थी, रत्नगर्भा समग्न पृथ्वी ही चीत्कार वर उटी थी तथा सुर और असुर दोनोंका ही मान मर्दन हो गया था । ७४ ।।
(अन्वय-हरिः असि वीक्ष्य धुरं अस्त्रं अध्यवासात युद्ध विदधत, सैन्यं अ-रथाश्वं असिन्धुरं विदधत् )
नारायणने दारुण खड्ग-युद्धको देखकर सर्वश्रेष्ठ अस्त्र ( चक्र ) को ही उठा लिया था । तथा युद्धको करते हुए शत्रुसेनाको बिना रथोंको, बिना घोड़ोंको और बिना हाथियोंको कर दिया था ७५॥