________________
३६७
अष्टावशः सर्गः
य इति यः सोऽर्जुनः लोकप्रसिद्धः, हा कष्टं ना भेजे नाश्रितवान् ? का ? मायोरुत्तरफलानि, कस्मिन् ? इह रणे, व सति ? असी खड़गे सति कथम्भूतोऽपि ? रुष्टोऽपि तथा नास्तु न भवतु, का ? उमा कोतिः कस्य ? नुः पुरुषस्य अगत्या अनोत्या वव सति ? इह रणे, कथम्भूते ? ऊतिजे रक्षाजाते, इब शब्दोऽत्र यथार्थत्राची यथा मा कांतिः जायते कथम्भूता कोत्तिः ? अर्थकमनो अर्थात् कंपनी द्रव्यमनोहरा ॥ ६९॥ हस्तच्युतास्माकम्पं मीलिताक्षं बलं जलम् ।
वाताहतमिवोत्सृज्य न स्म वेद क्रियान्तरम् ॥ ७० ॥
हस्तेति न वेद रूम न जानाति स्म न वेदितवदित्यर्थः क्रि कर्तृ' ? बलं सैन्यम्, कि कर्म ? क्रियान्तरम्, किं कृत्वा ? पूर्वमुत्सृज्य परित्यज्य कम् ? आकम्पम् कथम्भूतं सत् ? हस्तव्युदस्तास्त्रं करगलितfs शस्त्रम्, पुनः कथम्भूतम् ? मोलिताक्षं सङ्कुचितलोचनम् किमिव न स्म वेद क्रियान्तरम् ? जलमिव कृत्वा ? पूर्वमुत्सृज्य ऋम् ? याकम्पम् कथम्भूतं सत् ? वातामिति ॥ ७० ॥
दरतेशविभीमोऽस्मिन्निति वेपथुमीयुषि ।
त्रस्तं युद्धे परं सैन्यं विजगाहे विभीषणः ||७१ ||
रक्ष इति -- विजगाहे विलोडितवान् कोऽसौ ? विभीषणो रावणानुजः किम् ? सैन्यम्, कथम्भूतम् ? स्तम् ? अस्मिन् युद्धे कथम्भूते वेपथुं कम्पं ईयुषि गतवति कथम् ? इत्युक्तप्रकारापेक्षया, कथम्भूतः ? दूरक्षेशविभीमः दुःखेन रक्ष्यते दूरक्षः धर्तुमशक्या इत्यर्थः दूरक्षश्चासावीशश्च दूरक्षेशः दूरक्षेशेन विभीमः दूरक्षेशविभीमः दुर्धररावणभयानक इत्यर्थः कथम्भूतं तत्सैन्यम् ? परमुत्कृष्टमिति ।
भारतीय:--- विजमाहे कोसो ? भोमः किम् ? परमन्यत् सैन्यम् कथम्भूतं सत् ? त्रस्तम् क्व ? अस्मिन् युद्धे, कथंभूते ? वेपथुम् ईथुषि कथम् ? इत्युक्तप्रकारापेक्षमा पुनः कथम्भूते ? सूरक्षे दुष्टरक्षे, कथम्भूतं सैन्यम् ? शत्रि शवान्यस्य सन्ति शत्रि मृतकयुक्तं कथम्भूतो भोमः ? विभोषणो रौद्रः ॥ ७१ ॥ अजित्वान्यं श्रिया विष्णोर रिरंसोरसी सरत् ।
संमुखं चक्रमुद्योतैररिरंसोरसीसरत् ||७२ || ( समपादयमकम् )
अजित्वेति-- अलीसरत् प्रेरितवान् कांऽसो अरिः प्रतिविष्णुः किम् ? चक्रम्, किं कृत्वा ? पूर्वमजित्वा अनभिभूय, कम् ? अन्यं विष्णुम् किं कुर्वत् ? सरत् गच्छत् के ? अंतोग्नी स्तम्वासी, कथं यथा भवति ?
सेनाने कपिनेके सिवाय और दूसरीको उस समय नहीं जाना था । उसके हाथोंसे शस्त्र गिर गये थे, आँखें बन्द कर ली थीं तथा दह हवासे बरसाये गये पानी के समान वायुरोगसे पीड़ित होकर अचेतन ( जड़म् ) हो गयी थी ॥ ७० ॥
उक्त प्रकारसे घोर कम्पको करानेवाले इस दारुख युद्धमें दुष्ट राक्षसराज रावण से सर्वथा डरे हुए विभीषखने डरते-डरते दूसरे (रामकी) सेना में प्रवेश किया था । [ ( अन्वय-- दूरक्षे, शवि वेपथुमीयुषि अस्मिन् युद्ध विभीषरणः भीमः त्रस्तं परं सैन्यं विजगाहे । ) बड़ी कठिनाई से श्रात्म-रक्षा योग्य, शवोंसे पटे हुए, श्रतएव सर्वथा कँपा देनेवाले इस महाभारतमें अत्यन्त भयंकर भीम पाण्डवने डरी हुई शत्रुकी सेना पर आक्रमण कर दिया था ] ॥ ७१ ॥
( श्रश्वय - श्रन्यं श्रजित्वा श्रंसोरसि उद्यतैः संमुखं सरत् श्ररिः श्रिया श्ररिरंसो विष्णोः चक्रम् प्रसोसरत् । }
शत्रुपर विजय पाये बिना हो कन्थों और छातोको फुलाकर विष्णु के सामनेसे १. दु: दुष्टात् रावणात् विशेषेण मीति गतः इति सुष्टुतरः ।