Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
३६७
अष्टावशः सर्गः
य इति यः सोऽर्जुनः लोकप्रसिद्धः, हा कष्टं ना भेजे नाश्रितवान् ? का ? मायोरुत्तरफलानि, कस्मिन् ? इह रणे, व सति ? असी खड़गे सति कथम्भूतोऽपि ? रुष्टोऽपि तथा नास्तु न भवतु, का ? उमा कोतिः कस्य ? नुः पुरुषस्य अगत्या अनोत्या वव सति ? इह रणे, कथम्भूते ? ऊतिजे रक्षाजाते, इब शब्दोऽत्र यथार्थत्राची यथा मा कांतिः जायते कथम्भूता कोत्तिः ? अर्थकमनो अर्थात् कंपनी द्रव्यमनोहरा ॥ ६९॥ हस्तच्युतास्माकम्पं मीलिताक्षं बलं जलम् ।
वाताहतमिवोत्सृज्य न स्म वेद क्रियान्तरम् ॥ ७० ॥
हस्तेति न वेद रूम न जानाति स्म न वेदितवदित्यर्थः क्रि कर्तृ' ? बलं सैन्यम्, कि कर्म ? क्रियान्तरम्, किं कृत्वा ? पूर्वमुत्सृज्य परित्यज्य कम् ? आकम्पम् कथम्भूतं सत् ? हस्तव्युदस्तास्त्रं करगलितfs शस्त्रम्, पुनः कथम्भूतम् ? मोलिताक्षं सङ्कुचितलोचनम् किमिव न स्म वेद क्रियान्तरम् ? जलमिव कृत्वा ? पूर्वमुत्सृज्य ऋम् ? याकम्पम् कथम्भूतं सत् ? वातामिति ॥ ७० ॥
दरतेशविभीमोऽस्मिन्निति वेपथुमीयुषि ।
त्रस्तं युद्धे परं सैन्यं विजगाहे विभीषणः ||७१ ||
रक्ष इति -- विजगाहे विलोडितवान् कोऽसौ ? विभीषणो रावणानुजः किम् ? सैन्यम्, कथम्भूतम् ? स्तम् ? अस्मिन् युद्धे कथम्भूते वेपथुं कम्पं ईयुषि गतवति कथम् ? इत्युक्तप्रकारापेक्षया, कथम्भूतः ? दूरक्षेशविभीमः दुःखेन रक्ष्यते दूरक्षः धर्तुमशक्या इत्यर्थः दूरक्षश्चासावीशश्च दूरक्षेशः दूरक्षेशेन विभीमः दूरक्षेशविभीमः दुर्धररावणभयानक इत्यर्थः कथम्भूतं तत्सैन्यम् ? परमुत्कृष्टमिति ।
भारतीय:--- विजमाहे कोसो ? भोमः किम् ? परमन्यत् सैन्यम् कथम्भूतं सत् ? त्रस्तम् क्व ? अस्मिन् युद्धे, कथंभूते ? वेपथुम् ईथुषि कथम् ? इत्युक्तप्रकारापेक्षमा पुनः कथम्भूते ? सूरक्षे दुष्टरक्षे, कथम्भूतं सैन्यम् ? शत्रि शवान्यस्य सन्ति शत्रि मृतकयुक्तं कथम्भूतो भोमः ? विभोषणो रौद्रः ॥ ७१ ॥ अजित्वान्यं श्रिया विष्णोर रिरंसोरसी सरत् ।
संमुखं चक्रमुद्योतैररिरंसोरसीसरत् ||७२ || ( समपादयमकम् )
अजित्वेति-- अलीसरत् प्रेरितवान् कांऽसो अरिः प्रतिविष्णुः किम् ? चक्रम्, किं कृत्वा ? पूर्वमजित्वा अनभिभूय, कम् ? अन्यं विष्णुम् किं कुर्वत् ? सरत् गच्छत् के ? अंतोग्नी स्तम्वासी, कथं यथा भवति ?
सेनाने कपिनेके सिवाय और दूसरीको उस समय नहीं जाना था । उसके हाथोंसे शस्त्र गिर गये थे, आँखें बन्द कर ली थीं तथा दह हवासे बरसाये गये पानी के समान वायुरोगसे पीड़ित होकर अचेतन ( जड़म् ) हो गयी थी ॥ ७० ॥
उक्त प्रकारसे घोर कम्पको करानेवाले इस दारुख युद्धमें दुष्ट राक्षसराज रावण से सर्वथा डरे हुए विभीषखने डरते-डरते दूसरे (रामकी) सेना में प्रवेश किया था । [ ( अन्वय-- दूरक्षे, शवि वेपथुमीयुषि अस्मिन् युद्ध विभीषरणः भीमः त्रस्तं परं सैन्यं विजगाहे । ) बड़ी कठिनाई से श्रात्म-रक्षा योग्य, शवोंसे पटे हुए, श्रतएव सर्वथा कँपा देनेवाले इस महाभारतमें अत्यन्त भयंकर भीम पाण्डवने डरी हुई शत्रुकी सेना पर आक्रमण कर दिया था ] ॥ ७१ ॥
( श्रश्वय - श्रन्यं श्रजित्वा श्रंसोरसि उद्यतैः संमुखं सरत् श्ररिः श्रिया श्ररिरंसो विष्णोः चक्रम् प्रसोसरत् । }
शत्रुपर विजय पाये बिना हो कन्थों और छातोको फुलाकर विष्णु के सामनेसे १. दु: दुष्टात् रावणात् विशेषेण मीति गतः इति सुष्टुतरः ।

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419