Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 381
________________ द्विसन्धानमहाकाव्यम् योऽपि ना हनुमानाजेर्जुष्टो मेरिरवो गतिः । नोऽरुजे तीर्थनीत्याथोऽसौ सहायकमस्तुत ॥६॥ (गोमूत्रिकागर्भश्लोकः) य इति-अब उ अहो अस्तुन प्रायितवान्, कः ? असावेष हनुमान, किम् ? सहायक मित्रसमूहं योऽपि आसोत् क: ? ना पुरुषः हनुमान् कथम्भूनः ? जुधः प्रोतः, कस्पा: ? आजेः सङ्ग्रामस्य कथम्भूतः ? भेरिरवः गभीररवः पुनः पुनरपि कथम्भूतः ? मतिः, कल्य ? रुजे सभङ्गाय, केषाम् ? म: अस्माकं भङ्गमदेतुं न ददात्यस्माकमित्य, कया कृत्वा ? तीर्थ नीत्या १ञ्चाङ्गमन्त्रेणेति ॥६॥ गोमुत्रिकागर्भश्लोकन भारतीय पक्षोऽप्यभित्री ते अस्य श्लोकस्य धतुरोऽपि पादान अधीको लिखित्वा पश्य गोमुत्रिकारूपगर्भः इलोकः समुत्पद्यते स यथा 011 तो थं त्या हा योऽर्जुनोऽसौ स रुष्टोऽपि नाभेजे हायतीरिह । नुरथेकमनीवोमा नागत्यास्तु तथोतिजे ॥६९॥ (अन्वय-प्राजेर्जुष्टः, भेरिरवः, तीर्थनोल्या नः अरुजे गतिः यः ना हनुमान, अय असौ अपि सहायकम् प्रस्तुत उ) युद्धमें तल्लीन, भेरियों के समान गरजता तथा पंचांग मन्त्रणाके द्वारा हमारी विपत्तियोंका परिहारक जो यह हनूमान् नामका महापुरुष है उसने भी अपने सहायकोंकी प्रशंसा की थी [ भारत पक्षमें शिखरयुक्त अर्थात् 'पर्वतोंके स्वामी भी हनूमान्को जगह हो सकेगा ] यही आश्चर्य है ॥ ६८॥ (अन्यय-असौ रुष्टोऽपि यः अर्जुनः स इह प्रायतीः न भेजे ? हा । तथा ऊतिजे अगत्या नु: उमा अर्थकमनीव नास्तु । ) तलवारके प्रयोगसे दूर को धनुषधारी अर्जुन था क्या उसने इस युद्ध में उज्ज्वल भविष्यको नीव नहीं डाली थी ? अपितु अवश्य डाली थी। इस प्रकार के रक्षात्मक युद्ध में थोड़े अनौचिल्यके कारण पुरुषको कीति क्या कमनीय उद्देश्यके लिए नहीं होती है ? अपितु होती ही है। यो पिना हनु माना जे र्जुशे मेरि र वो पति नो र जे तीर्थ नी त्या यो ___सौ स हा य क म स्तुत १. -त: अगति:--दि. ज. । २. जे भङ्गाय दि० ! --जे भयाय दि.।

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419