Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 371
________________ द्विसन्धानमहाकाव्यम् अयानीति-अाह्वेतामाकारितवन्ती, को? तो विष्णुप्रतिविष्णू, कथम् ? परस्परमन्योन्यम्, कथम्भूतो Har: एकवाक्या वो, म सत्यारे : यऽपि कयमिति कृत्वा प्रकाश्यते तव भवतः यदि अयानि अगमनं तदा तिष्ठ आस्व त्वं गृहाण आयुधमायुधं अस्त्रमस्त्रमिति ॥३३॥ लोलध्वजौ वराजिवेलौ तद्वत्तयो रथौ । युद्धाम्बुधौ द्विनावं चेइन्योन्यमभिपातुकम् ॥३४।। लोलेति-तद्वत् द्विनाववत् स्यातामिति क्रियाध्याहार्या, को ? तयोः केशवप्रतिकेशवयोः रयो, कथम्भूतौ ? लोलध्वजो चलत्केतू, पुनः वहताजिवेली वहन्तो वाजिनौ वेला ययोः तो, कस्मिन् ? युद्धाम्बुधौ रणसमुद्रे, चेद्भवेत् . किम् ? द्विनावं द्वयोनावोः समाहारः, "नावोरात्" [जै० सू० ४।२।१०२ ] इत्यनेन सूत्रेण अः सान्तः, कशम्भूतम् ? अभिपातुकमभिपतनशीलम् अन्योन्यमितरेतरमभिगमनशोलम् ।।३४।। स मेनेज्नेन सामर्थ्यमने युधि दिवौकसाम् । समेनेऽनेन सामर्थ्यमीयमानमरातिना ॥३५|| स इति--स विष्णुः सामथ्यं पौरुषं मेने ज्ञातवान्, क्व ? युधि सङ्झामे, कथम्भूते ? अग्ने भाविनीत्यर्थः, पुनः समेने समस्वामिनि, कि क्रियमाणं सामर्थ्यम् ? ईयमानं गम्यमानं प्राप्रमाणमित्यर्थः, केन ? अनेना रातिना वैरिणा प्रतिविष्णुना सह, कथम्भूतम् ? अनेमसा पुण्यवतां दिवौकसां देवानाम् अयं श्लाघ्यम् । विषमपादयमकम् ॥३५॥ अरिरखं रणेऽस्राक्षीदाग्नेयं धीरदीधिति । अक्षान्ति हृदयेऽनेकां निःसहं लङ्घयन्यथा ॥३६॥ अरिरिति---अरिः शत्रुः रणे आग्नेयम् अग्निविकारम् अस्त्रं बाणम् अस्रामोत् मुक्तवान्, कथम्भूतम् ? धोरदीधिति स्थिरदोप्ति कथं यया भवति? मि. सदसहम, यथाशब्दोऽत्र उत्प्रेक्षार्थोऽवगम्यते तेनायमर्थः, किं कुर्वन्निव ? हृदयेऽनेका प्रचुराम अक्षान्तिमक्षमा लक्षयन्निवातिकामयन्निव ॥३६॥ कोपा कश्चिज्ज्वलत्यस्य कनकाश्मस्य किं द्रवः । किं किंशुकवनं फुलं किं जिह्वा समवर्तिनः ॥३७।। कोप इति-जवलति दीप्तो जायते, कोऽसौ ? कश्चित् कोपः, कस्य ? अस्य पात्रो: कि द्रवः, कस्य ? "मैं तुम्हारे सामने उपस्थित हूँ। तुम शस्त्रको उठानो। मेरे सामने जमो।' घोर वैर होनेपर या इस प्रकारके समान वाक्यों द्वारा उन दोनों (नारायण और प्रतिनारापरण) ने एक दूसरेको ललकारा ॥३३॥ लहलहाती ध्वजारोंसे शोभित तथा जुते हुए घोड़ों रूपी तौर युक्त नारायण और प्रतिनारायणके रय, युद्ध रूपो समुद्र में उन दो नौकानों के समान लगते थे जो ध्वजा और पालसे युक्त होकर एक दूसरेपर आघात करनेके लिए बढ़ती हैं ॥३४॥ समान नायक (इन = नायक-प्रतिनायक) युक्त संग्रामकी पराकाष्ठामें उस नारायणने प्रतिनारायणको तुलनामें अपनी शक्तिको स्पष्टतया जाना था। तथा उसको इस सामर्थ्य की पापाचाररहित (पुण्यात्मा) देवोंने भी कामना की थी ॥३५॥ धीर गम्भौर एवं तेजस्वी शत्रुने युद्ध में अग्निवारणको चलाया था। मानो उसने अपने हृदयकी बहुमुखी अशान्ति या क्रोधको ही सहन न करके उछाल दिया था ॥३६॥ शत्रुका धधकता हुमा क्रोध रूप वह अग्निबारण ऐसा लगता था मानो स्वर्ण-पाषाण १. ल सम्मुखगमनशीलमित्यर्थः । कथम् ? अन्योन्यमितरतरमिति शेषः प०, द०, ज० । २. धीर- . दीप्ति प० द.।

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419