Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
अष्टादशः सर्गः
३६१ दददे छिन्नवान्, किम् ? दरं भयम् कस्मात् दुरात्, कपम् ? भरमत्यर्थ तथा दददे ररक्ष, कोऽसौ ? दरी भयवान्, किम् ? दरं भयं तथा ददर्भयं गताः, के ? आर्द्राः आर्द्रा भयवशात् स्वेदजलकणाविवाङ्गाः तया च दगंताः, के ? आर्द्राः का? दरो: कन्दरा इति ॥५१॥
प्रौर्णवीदथ सौपर्णः कीर्णपर्णः फणाभृतः ।
कृष्णोदीर्णोऽर्णवम्याग्निस्तरङ्गानिव पूर्णतः ॥५२॥ प्रोर्णवोदिति-यथारप्रीढिदर्शनानातरं सौपर्णो गरुडः फसाभृतः सर्पान् प्रौर्ण वीत् प्रच्छादितवान, कयम्भूतान् फणाभृतः ? घूर्णतः भ्रमतः, कथम्भूतः सौपर्णः ? कोर्णपर्णः प्रसारितपक्षः, पुन: कुष्णोदोर्णः विष्णुप्रेरितः, क इव प्रौर्णवोत् ? 'अग्निरिख, कान् ? अर्णवस्य सन्द्रस्य धूर्णत: तरङ्गान् ॥५२॥
अरुणत्फाणिनगणानुच्चचार समुद्धृतान । सोऽन्त्राणीव रुषा करन्नुच्चचार समृद्धृतान् ॥५३॥
( समपादयमकम् ) अरुणदिति---अरुणत् रुद्धवान्. दोऽसौ ? स सौपर्णः, कान् ? फणिनगणान् फणिनामिमे फाणिनाः ते च ते गणाश्च तान् सर्पसमूहस्तियोच्चचार ऊवं भक्षितवान् कः ? स सौपर्णः, कान् ? फणिनगणान् कथम्भूतान् ? हृतान् गृहीदान, पुनः, उच्चपारसमुद्धृतान् उच्चैर्गमनसमुक्षिप्तान, कया ? रुषा कोपेन, किं पुर्वाण इस ? आकर्षनिव, कानि ? अन्त्राणि, कयम्भूतः सौपर्णः ? समुसहर्षः ॥५३॥
गरो गिरिगुरुगौरैररागैरुरगैररम् । मुमुचेऽमी चम्सुच्चाममाचाममुचोऽमुचन ॥५४॥
(चतुरक्षरबन्धः) गर इति--रगैः सः गरो गरलं मुपचे मुक्तः, कथम्भूतो गरः ? गिरिगुरुः पर्वतगरिष्ठः, कथम्भूतैः उरगैः ? गौरः शुभ्रः, पुनः, अरागः दुष्टैः निस्नेहरित्यर्थः, कयम् ? अरमत्यर्थम्, अमी उरगाः चमू सेनाममुचन् मुक्तवन्तः, कथम्भूताम् ? उच्चाम्, कथम्भूताः सन्तः ? आचाममुचः भक्षणमुक्ताः, कथम् ? अमा युगपत् ।।५४।।
सर्वथा विभव सम्पन्न, पर्वतके समान कठोर और उग्र तथापि नारायण से भीत शत्रुने इस भीषण प्रहारको किया था। दूरसे ही उसने बहुत कुछ भय दिखाया था। तथापि वह भोत ( दरी ) था और भयजन्य पसीने आदिका अनुभव कर रहा था। [अथवा भयसे नम गुफाओं में चला गया था] ॥५१॥
प्रतिनाराधरण द्वारा नागपाश चलाये जाने के बाद नारायणके द्वारा छोड़े गये और पंख फैलाकर उड़ते गरुड़ों (सोपों) ने शत्रुके नागोंको वैसे ही दबा दिया था जिस प्रकार समुद्र में लगी बडवाग्निको लहरातो हुई समुद्र की लहरें दबा देती हैं ॥५२॥
उस गरुड्ने नारायणको सेनाके ऊपर उड़ते (समुद्रघृतान्) नागोंको पंक्तियोंको रोक दिया था तथा उनको ऊपरसे रौंदता हुआ चला था (उच्चचार)। तथा इस प्रकार मरे हुए नागों (हतान्) को प्रांतोंको तरह क्रोधसे खींचकर चबा गया था (उच्चचार) तथा प्रसन्न (समुद) या ॥५३॥
(अन्वय-गोरः, अरागैः, उरगः, गिरिपुरुः, गरः, अरम् मुमुचे। प्राचाममुचः अमी उच्चां च अमा अमुचन् ।)
1. -य कान् ? तरङ्गान् , किं कुर्वतः ? घूर्णतः, कस्याग्निः १ अर्णवस्य समुद्रस्य बड़वानल इत्यर्थः ।

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419