Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 375
________________ ३६० द्विसन्धानमहाकाव्यम् वर्माणोति-दिभिदु: भेदितवन्तः, के ? भुजगोपाया: सर्पव्यापाराः, कानि ? वर्माणि सन्नहनानि, फथम्भूतानि ? आप्रपदीनानि माप्रपदं प्राप्नुवन्ति "आप्रपदम्" जि.सू० ३।४।१३४] इत्यनेन सूत्रेण खः । आगुल्फप्राप्तानीत्यर्थः, पुनः दीनान क्षीणानि, कथम् ? सदा सर्वकालम, कथम्भूता भुजगोपायाः ? दुःसदा दुर्गम्याः, युक्तमेतत्, स्यात्, का? गोपाया रक्षा, कथम् ? व्या एवमेव निष्फलेत्यर्थः, दुमुंखे दुर्ज इत्यर्थः ॥४८॥ सर्पवेणी विसर्पन्ती दानधारेव दन्तिनः । कटयोराकुला भेजे शृङ्खला पादयोरिव ॥४९॥ सर्पवेणोति-भेजे शोभिता, का ? सर्पवेणी पन्नगश्रेणिः। कि कुर्वन्तो ? विसर्पन्ती विज़म्भमाया, कयोविषये ? दन्तिनो गजस्थ कटयोः कपोलयोः, केव ? दानधारेव, कथाभूता सतो ? वाला व्यग्रा तथा पादयोः विसर्पन्ती सती शृङ्खलेब भेजे शुशुभे ॥४९॥ नागायत्तं सुजित्याभिर्नमोऽभूदिव दारितम् । नागायत्तं सुजित्याभिर्मायाभिर्नोदितं जनः ॥५०॥ [पादयमकम् ] ___ नामेति-नभो गगनं दारितमिव छिन्नमिव अभूत् सनातम्, काभिः ? सुजित्याभिः सुमहबल:, कायम्भूतं सत् ? नागायत्तं सर्पाचोनं तया न नामा यदपि वगायद् गीतवान्, कोऽसौ ? जनो लोकः कम् ? तं प्रतिविष्णुम्, कयम्भूतम् ? आभिर्मायाभिः कोटिल्यः तं शत्रु सुजित्य पराजित्य उदितम् ।।५०॥ दददेऽदोऽदरिद्रोरिरदिरोद्रोऽरुरादरी । दूरादरं दरं दद्रुरार्द्रा दद्रुर्दरोदरी ॥५१॥ [ धारवन्धः ] ददद इति–ददे दत्तवान्, कोऽसौ ? बरिः शत्रुः किम् ? अद एतदरुत्त्रणम्, कथम्भूतः ? अदरिद्रः पुण्यवान्, पुनः कथम्भूतः ? अद्विरोद्रः अद्रिरिव रौद्रः पर्वतवद्भयानकः इत्यर्थः, पुनः पादरी 'आदरवान्, तथा सदेव कठिनाईके साथ रोको जाने योग्य नामोंको प्रवृत्तिने नारायणके सनिकोंके परों तक लटकते कवचोंको फोड़ दिया था। और जोर्ण-शीर्ण कर दिया था। ठोक ही है क्योंकि दुर्जनके समान साँपका प्रतिरोध भी व्यर्थ है [सदंब दुष्टतापूर्ण भेदिये भी सर्वथा प्रहरियोंसे घिरे किलोंमें घुस जाते हैं। और सुरक्षाको नष्ट करके सब बल नष्ट कर देते हैं ] ॥४॥ __कुटिलता तथा चंचलताके साथ फैलती हुई नागोंको श्रेणियाँ हाथियोंके मस्तकपर मदजलको धाराके समान लगती थीं। तथा तेजोसे पैरोंमें पहुंचकर शृखलाकी शोभाको प्राप्त हुई थीं ॥४६॥ सको श्रेरिणयोंसे व्याप्त प्रकाश, सरलतासे विजयको साधक इनके द्वारा विदारण किया समान हो गया था । इस प्रकारसे उठे हुए उस प्रतिनारायणको क्यों लोगोंने प्रशंसा नहीं की थी ? [अपितु को हो] क्योंकि उसने इन छलोंके द्वारा प्रासानीसे विजय पा ली थी ॥५०॥ (अन्वय-प्रदरिद्रः, अगिरौद्रः, प्रादरी परिः अद् अहः दददे। परं दरं दूरात दछुः । प्रादा दरी दव:)। १. दरं अस्यास्ति दरो । समन्तात् दरी आदरी, सर्वथामयनानिति व्याख्या प्रकरणानुसङ्गिनी । - - -

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419