Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 373
________________ ३५८ द्विसन्धानमहाकाव्यम् धनुष्मान्, कि कुर्वाण: रवेः सूर्यस्यावरणं शम्भनं कुर्वागः, के. शरैर्वाणः, कथम् ? उच्चरतिशयेन, तया कुर्वाणः, किम् ? भुको भूमेः शरैः शरणं विदारणम्, अत्र लुप्तोपमा ज्ञातव्या, क इव ? कृष्णो नोल: मेष इस जलघर इव, किं कृत्वा ? पूर्व उपककुभं व्याप्य, कि कुर्वाणः ? रवेरावणं कुर्वागः, के: कृत्वा ? शरैः जल तथा कुर्शणः, किम् भुवः शरणम्, कै: ? शरैल कयम् ? उच्चैः, कयम्भूतः ? चापो इन्द्रधनुर्युक्त इति ॥४१॥ अमरिष्यज्जनः पूर्व धूमध्यामाग्निशङ्कया। विद्युत्वन्तं धनं वीक्ष्य नामोच्यच्चेत्स विग्रुषः ॥४२॥ अमरिष्यदिति-अमरिष्यत् कोऽसौ ? जनः, कयम् ? पूर्वम्, कया ? धूमध्यामाग्निशङ्कया धूमध्यामलवह्निधान्त्या, कि कृत्वा ? पूर्व वीक्ष्यावलोक्य, कम् ? धनं मेवम्, कथम्भूतम् ? विद्युत्वन्तं तडिद्युक्तं चेदि नामोक्षात्, कोऽसो ? सघनः काः । विद्युमो जलविन्दून् ॥४२॥ भूरिरभ्रमरो रेभी कोऽनेकानीककाननम् । काकालिकी किलाकाले नोपापापोऽपिनापपुः ॥४३॥ [पादब्यक्षरी] भरिरति -किलशम्शे लोकोको अत्र, कः ? अभ्रभरो मेधसमूहः न उपाप न व्याप्नोति स्म, अपि तु सर्वोऽपि, foम् ? अनेकानोककाननं प्रचुरसैन्य कान्तारम्, कथम्भूतः ? भूरिः प्रचुरः, पुनः रेभो ध्वनिमान्, छ ? अकाले समय तया का मालिको विद्युत् नोपाप अपि तु उपाप, किम् ? अनेकानोककाननं तया का आपोऽपि जलापनि नापयुनं पोत वत्यः अपि तु आपपुः किमने कानोककाननम् ।।४३॥ रणमकार्णवं कर्तुमारेभेऽभ्रं शने रसन् । अभूद्वह्विरपां घोरैरारेमे भ्रंशनै रसन् ॥४४॥ [समपादयमकम्] रणमिति-पारे प्रारब्धवत्, कि कर्तृ ? अभं मेवः, कि कत्तुम् ? रणं सग्राम-भूमि कम्, कथम्भूतम् ? एकार्णवं तथाभूत्सं नातः, कोऽसौ ? वह्निः, कि कुर्वन् ? रसन् वदन, कथम् ? शनैर्मन्दम्, क्व सति ? आरेभे गर्ने, कयमभूह्निः ? असन् अविद्यमानः, करभूवह्निः ? भ्रंशनैः संघट्टनैः, कासाम् ? अपां जलानाम्, कथम्भूतः ? पोरैः भधानकः, इत्यनेन विद्युत्पातादिति भावः ॥४४।। धनुषधारी नारायणने मेघ-बारणोंको घर्षाके द्वारा सूर्यको ढंक दिया था तथा पृथ्वीको फोड़ (शरण) दिया था। तथा युद्ध गर्जना करते हुए इसने काले बादलके समान समस्त दिशाओंको झंकृत या व्याप्त कर दिया था [कृष्ण मेघ भी सूर्यको छिपा देता है तथा मूसलाधार वृष्टिसे भूमिको विदीर्ण करता हुआ नरजता है तथा सब विशालोंमें छा जाता है] ॥४१॥ अग्नि बारणके कारण लपटें छोड़ती अग्निको शंकासे पहले हो अधमरे लोग बिजली चमकाते भयंकर मेधको देखकर [वज्रके भयत्ते] हो मर गये होते, यदि इस (भेष बाणके वादल) ने तुरन्त वृष्टि न कर दो होतो ॥४२॥ [मेघवासके कारण] विविध सेनामों रूपी जंगलपर कौन-सी उत्कट मेयघटा गरजती हुई नहीं पायी थी ? वर्षाऋतु न होनेपर ( अकाले ) भी कौर-सो वर्षाकालीन बिजली नहीं चमकी थी ? और यह सैन्यरूपी जंगल क्या वर्षाकालीन जलसे प्लावित नहीं हुआ था? [अर्थात् समराङ्गण सर्वथा वर्षा ऋतुमय हो गया था] ॥४३॥ रुक-रुककर गरजते मेघोंने समरस्थलीको विशाल समुद्र बनाना प्रारम्भ कर दिया १. -'द' पुम्दझे 'धूममध्याग्निशंकया' इति पाठो वर्तते । तत्र टीकायामपि 'धूममध्यापिनशंकया धूममध्यामलवशिक्या' इति पाठ दृश्यते । २. -पकौ ग्राह्यान द

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419