Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 372
________________ ३५७ अष्टादशः सर्गः कनकाश्मस्य कनकस्य अश्मा कनकाश्मः "सरोनोऽश्मा यश: खुजात्यो:' [ जै० सू० ४।२१९६ ] इत्यनेन सूत्रेण अः सान्तस्तस्य तयोक्तस्य सुवर्णपाषाणल्य, कि फुल्ल पुष्पितं किंशुकवनं पलाशकाननम् । किं समदत्तिनो यमस्य जिह्वा रसना ? ॥३७ । इत्याशङ्कय चिराज्जज्ञे संतप्त रुकैः शिखी । दृष्ट्या शूरः पराच्छेदि भिदेयं भीरुधीरयोः ॥३८|| इत्येति-जने जातः, कोऽसौ कर्मतापन्न: ? शिलो दहनास्त्रम्, कै: ? भोरुको: भीतैः पुरुषैः, कपम्भूतः ? संतप्तः कथम् ? चिराद्बहुतरकालेन, कि कृत्वा ? पूर्वमाशङ्कय, कथम् ? इत्युक्तप्रकारेण', पराच्छेदि परिच्छिन्ना, का? इयं मिदा भेदः, कयोः ? भीरुधीरयोः, कैः कर्तृभिः ? शूरैः, कया कृत्या ? दृष्टया अवलोकनमात्रेणेत्यर्थः ॥३८॥ सामिभीलदही यचुः पाणिनीला हिणावलिः । नवपुष्करमस्याः किं न वपुष्करणं वपुः ॥३६॥ सामिमीलदिति--अहो आश्चर्यम्, अमिमीलत् विनिमेषितवली, का? सा द्विगावलिः गजराजिः, किम् ? चक्षुलोचनम्, कि कुर्वत् सत् ? मोलत् सङ्घचत्, कथम् ? सामि अद्धं तथा कि नामिमोलत् अपितु अमिमीलदेव, कि किम् ? नवयुष्करं शुण्डादण्डागं तथा वपुः शरीरं तथा करणमिन्द्रियं तथा वपुः ओजः पातूनां तेजः, कस्याः ? अस्या द्विपात्रलेरिति । पादादियमकम् ॥३९॥ अत्यन्तीना हयालीयं सालिलचिषत स्यदात् । निसर्गः कश्चिदस्यास्ति सक्तस्यान्यस्य चाङ्गिनः ॥४०॥ अत्यन्तो नेति-अलिलहिषत लामिष्टवती, का ? सा इयं हयालो हपपङ्किः , कस्मात् ? स्यदात् वेगात्, कथम्भूता ? अत्यन्तोना गच्छन्ती युक्तमेतत्, अस्ति कः ? निसर्गः स्वभावः कश्चित् कस्य ? अङ्गिनः शरीरिणः, कथम्भूतस्प ? शक्तस्य समर्थस्य अन्यस्य' भोरोरिति । निशेष्ठ्यः ॥४०।। रवेरावरणं चापी कुर्वाणः शरणं शरैः। कृष्णो मेघो जगोंच्चाप्योपककुभं भुवः ॥४१॥ रवेरिति--जगर्ज गजितवान्, कोऽसो ? कृष्णो विष्णुः, कि कृत्वा ? पूर्व व्याप्य, किम् ? उपककुभं प्रतिदिशम्, 'गिरिनदीपोर्णमासी' [जे० सू० ४।२।११२.] इत्यनेन सूत्रेणाकार: सान्तः । कथम्भूतः ? चापी पिघल कर फैल गया है, अथवा पलास-वन चारों प्रोरसे फूल पड़ा है, अथवा पापीपुण्यात्मादिमें समदृष्टि यमराजको जिता हो लपलपा रही है ॥३७॥ ___इत्यादि प्रकारसे विकल्प करनेके बाद, तपाये गये अथवा डरे हुए भीर लोगों ने बड़ी देरमें यह जाना था कि यह अग्नि बारप है किन्तु शूर-वीरोंने देखकर हो इसे पहचान लिया था। तथा इस प्रकारसे भीरु और धीरका अन्तर स्पष्ट कर दिया था ॥३॥ प्राग्नेय अस्त्रके तेजके कारण उस गजसेनाने प्राधी (सामि) आँख बन्द करतेकरते आँखें ही बन्द कर ली थी। क्या इस गजसेनाकी सूंड संकुलित नहीं हुई थी ? अवश्य हुई थी। साथ ही साथ इन्द्रियाँ, शरीर और तेज (वपुः) भी संकुचा गये थे ॥३६॥ वेगके साथ भागती हुई अश्वपंक्तिने अग्निको तेजीसे पार करनेको इच्छा की थी। [इसमें क्या प्राश्चर्य है ] क्योंकि घोड़ेकी यह (फाँद जाना) प्रकृति ही है। और यही स्वभाव किसी भी सामर्थ्य युक्त दूसरे देहधारीमें देखा जाता है ॥४०॥ १. -ण तथा सति पस प०, ६० । २. शक्तस्य विशेषरूपेण ग्राममिति । NANAGwwLMAN

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419