Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 377
________________ ३६२ द्विसन्धानमहाकाव्यम् आधुनानः करं भानुरापतन्मण्डल स्थितिम् । प्रयोगं गारुडं प्राप्य नागदष्टोऽश्वसीदिव ॥ ५५॥ अधुनातन इति-असत् उल्ललास | फोऽसौ ? भानुः सूर्यः, कि कृत्वा ? पूर्वं गारुडं गरुडकू प्रयोगं प्राप्य किं कुर्वन् ? मण्डलस्थिति परिवेषम् आपतन्नागच्छन्, पुनः करं किरणम् बाधुनानः कम्पयन् क व अश्वसीत् ? नगदष्टः स्व सर्पदष्टपुरुष इव किं कृत्वा ? पूर्वं प्राप्य कम् ? प्रयोगम्, कथम्भूतम् ? गारुडम्, कुर्वन् ? आपतन् काम् ? मण्डलस्थिति मन्त्रचक्रम्, किं कुर्वाणः करं हस्तं आधुनानः ॥५५॥ सदिक्षाममायासीत्पक्षिराजो रुरुत्सया । सदिदं क्षाममायासीच्चिन्तयेवाहि मण्डलम् ||५६ ॥ स इति----स पक्षिराजो गरुडो दिक्षां दष्टुमिच्छाम् अयासीत् प्राप्तवान् कया ? रुरुत्सया रोद्धुमिच्छया, कथम् ? अमा युगपत् तथा श्रायासीत् सेवमनुभवति स्म किम् ? इदमहमण्डलं सर्पवृन्दम् कथेय ? चिन्तयेव कथम्भूतं सत् ? श्रामं मत् क्षणं सदिति ॥ ५६ ॥ पायांचक्रिरे नागा नैव नागान्महानृपाः । निस्तुदन्नपि चच्वा तान्गरुत्मान्पर्णवायुना ||५७ || वनेऽपूरि रिपूदेव नेयताक्षक्षतायने । पूताने ककनेता पृ रिक्षकर्यर्यकारि ॥ ५८ ॥ ( गतप्रत्यागतं द्विकलम् ) ( युग्मम् ) पलाशञ्चक्रिर इति---पलायांचक्रिरे पलायिताः, के ? नागाः सर्पाः नैव पलायांचक्रिरे महानृपाः नरेन्द्राः, तथा अपूरि आयो ? त्य? ते नेव, कव ? धने रणे, केन कृत्वा ? पर्णवाना पक्षवातेन किं कुर्वन् अपि ? निस्तुदन्नपि कान्तान् नागान् भोगिनः कया ? चा, कथम्भूते बने ? नेयताक्षशतायते नेयाः रथास्तानि चक्राणि अक्षाश्चक्रभ्रमणहेतुकाष्ठांनि क्षतानि खण्डितानि अतानि मार्गाः, नेयानां तानि नेयदानि नेयतानामक्षाः नेयताक्षा नेयतार्थः क्षतानि अयनानि मार्गा यत्र तत्तथोक्तं तस्मिन् उक्तं च प्राप्ये गम्ये पदार्थे च रथे नेयः प्रवर्ततेः विस्तारे जनके चक्रे तच्छन्दोऽप्यभि 1 गरुड़ के भक्षणसे बचे अत्यन्त निर्मम श्वेत नागोंके द्वारा विपुल मात्रामें ऐसा गरल वमन किया गया था जो पहाड़ों को भी भारी पड़ता [फोड़ देता ] । गरल वमन करनेके साथ ही साथ (श्रमा) ये नारायणकी श्रेष्ठ सेवाको छोड़कर भाग गये थे ॥ ५४ ॥ साँप द्वारा काटे गये पुरुष समान नागपाशोंसे ढका गया सूर्य गरुड़ प्रयोगको प्राप्त करके फिर चमक उठा था तथा किरणों (कर) को फैलाता हुआ पूर्णवृत्त रूपको प्राप्त हुआ था [सर्प-दष्ट व्यक्ति भी विषापहार मन्त्रका प्रयोग होते ही साँस लेता है तथा हाथ हिलाने लगता है और फिर अपने वर्ग में लौट धाता है ] ॥५५॥ पक्षियोंके राजा गरुड़ने प्रतिनारायण द्वारा छोड़े गये नागोंको रोक देनेकी इच्छा से चारों प्रोर दृष्टिको दौड़ाया था । इसकी दृष्टि उठनेके साथ-साथ ही मड़राता नाग समूह चिन्ता कारण बिलकुल क्षीण हो गया था ॥५६॥ ( अन्वय-पूतानेक - कनेता, पूः गरुत्मान् नेयताक्ष-क्षताऽयने रिक्षकरि-श्रर्यकक्षरि वने चच्या निस्तुदन्नपि तान् नागान् वायुना । रिपुदेव अपूरि । महानृपाः नैव पलायाश्चक्रिरे । नागाः पलायाञ्चक्रिरे ) । श्रनेकानेक प्राणियों के पावक विष्णु (क) के वाहन गरुड़ने चोंचते बिना काटे या खाये उड़ते-उड़ते ही, अपने पंखोंकी वायुके द्वारा ही शत्रुके द्वारा छोड़े सर्व समूहको उस वनमें 1

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419