________________
३६२
द्विसन्धानमहाकाव्यम्
आधुनानः करं भानुरापतन्मण्डल स्थितिम् । प्रयोगं गारुडं प्राप्य नागदष्टोऽश्वसीदिव ॥ ५५॥
अधुनातन इति-असत् उल्ललास | फोऽसौ ? भानुः सूर्यः, कि कृत्वा ? पूर्वं गारुडं गरुडकू प्रयोगं प्राप्य किं कुर्वन् ? मण्डलस्थिति परिवेषम् आपतन्नागच्छन्, पुनः करं किरणम् बाधुनानः कम्पयन् क व अश्वसीत् ? नगदष्टः स्व सर्पदष्टपुरुष इव किं कृत्वा ? पूर्वं प्राप्य कम् ? प्रयोगम्, कथम्भूतम् ? गारुडम्, कुर्वन् ? आपतन् काम् ? मण्डलस्थिति मन्त्रचक्रम्, किं कुर्वाणः करं हस्तं आधुनानः ॥५५॥ सदिक्षाममायासीत्पक्षिराजो रुरुत्सया ।
सदिदं क्षाममायासीच्चिन्तयेवाहि मण्डलम् ||५६ ॥
स इति----स पक्षिराजो गरुडो दिक्षां दष्टुमिच्छाम् अयासीत् प्राप्तवान् कया ? रुरुत्सया रोद्धुमिच्छया, कथम् ? अमा युगपत् तथा श्रायासीत् सेवमनुभवति स्म किम् ? इदमहमण्डलं सर्पवृन्दम् कथेय ? चिन्तयेव कथम्भूतं सत् ? श्रामं मत् क्षणं सदिति ॥ ५६ ॥
पायांचक्रिरे नागा नैव नागान्महानृपाः ।
निस्तुदन्नपि चच्वा तान्गरुत्मान्पर्णवायुना ||५७ || वनेऽपूरि रिपूदेव नेयताक्षक्षतायने ।
पूताने ककनेता पृ रिक्षकर्यर्यकारि ॥ ५८ ॥ ( गतप्रत्यागतं द्विकलम् ) ( युग्मम् )
पलाशञ्चक्रिर इति---पलायांचक्रिरे पलायिताः, के ? नागाः सर्पाः नैव पलायांचक्रिरे महानृपाः नरेन्द्राः, तथा अपूरि आयो ? त्य? ते नेव, कव ? धने रणे, केन कृत्वा ? पर्णवाना पक्षवातेन किं कुर्वन् अपि ? निस्तुदन्नपि कान्तान् नागान् भोगिनः कया ? चा, कथम्भूते बने ? नेयताक्षशतायते नेयाः रथास्तानि चक्राणि अक्षाश्चक्रभ्रमणहेतुकाष्ठांनि क्षतानि खण्डितानि अतानि मार्गाः, नेयानां तानि नेयदानि नेयतानामक्षाः नेयताक्षा नेयतार्थः क्षतानि अयनानि मार्गा यत्र तत्तथोक्तं तस्मिन् उक्तं च प्राप्ये गम्ये पदार्थे च रथे नेयः प्रवर्ततेः विस्तारे जनके चक्रे तच्छन्दोऽप्यभि
1
गरुड़ के भक्षणसे बचे अत्यन्त निर्मम श्वेत नागोंके द्वारा विपुल मात्रामें ऐसा गरल वमन किया गया था जो पहाड़ों को भी भारी पड़ता [फोड़ देता ] । गरल वमन करनेके साथ ही साथ (श्रमा) ये नारायणकी श्रेष्ठ सेवाको छोड़कर भाग गये थे ॥ ५४ ॥
साँप द्वारा काटे गये पुरुष समान नागपाशोंसे ढका गया सूर्य गरुड़ प्रयोगको प्राप्त करके फिर चमक उठा था तथा किरणों (कर) को फैलाता हुआ पूर्णवृत्त रूपको प्राप्त हुआ था [सर्प-दष्ट व्यक्ति भी विषापहार मन्त्रका प्रयोग होते ही साँस लेता है तथा हाथ हिलाने लगता है और फिर अपने वर्ग में लौट धाता है ] ॥५५॥
पक्षियोंके राजा गरुड़ने प्रतिनारायण द्वारा छोड़े गये नागोंको रोक देनेकी इच्छा से चारों प्रोर दृष्टिको दौड़ाया था । इसकी दृष्टि उठनेके साथ-साथ ही मड़राता नाग समूह चिन्ता कारण बिलकुल क्षीण हो गया था ॥५६॥
( अन्वय-पूतानेक - कनेता, पूः गरुत्मान् नेयताक्ष-क्षताऽयने रिक्षकरि-श्रर्यकक्षरि वने चच्या निस्तुदन्नपि तान् नागान् वायुना । रिपुदेव अपूरि । महानृपाः नैव पलायाश्चक्रिरे । नागाः पलायाञ्चक्रिरे ) ।
श्रनेकानेक प्राणियों के पावक विष्णु (क) के वाहन गरुड़ने चोंचते बिना काटे या खाये उड़ते-उड़ते ही, अपने पंखोंकी वायुके द्वारा ही शत्रुके द्वारा छोड़े सर्व समूहको उस वनमें
1