________________
अष्टादशः सर्गः धोयते।' इति। पुनः कथम्भूने ? रिक्षकर्यर्यकारी रिक्षाश्च ते करियश्च रिकरिणः हिलगमा मन्वहस्तिन इत्यर्थः, अर्य ऐरावणः _ अर्राण सह भो अन्ति गति प्राप्नुवन्ति विचित्रत्यये लुप्ते सति अर्थकक्षरः ऐरावणस्पर्धाबद्धाः इत्यर्थः, रिक्षकरिणः अर्थकक्षरो यत्र तत् रिक्षक र्यकक्षः तत्र, उक्तं न स्वामिनि नीरदे सूर्ये प्रधानेऽपि व वस्तुनि । देवदन्तिनि बै दक्षरर्यशब्दोऽभिधीयत' इति : कचभूतो गरुत्मान् ? पूतानेककता को विष्णुः पूता अनेके येन स पाने कः पवित्रितविश्व जन इत्यर्थः, पूराने कश्चासौ कश्व पूतानेकक: नेता वाहकः पूतानेककस्य नेता पूतानेक नेता, पुन. पः पवते पूः विपि रूपम्, पवमान. प्यमान इत्यथः ।।५७-५८॥
इति मोघं बभूवारिमन्त्र युद्धमयुक्त यत् ।
प्रागनालोस्तिस्यास्मिन् मन्त्रस्यावसरः कुतः ।।५९।। इतौति--बभूव सजातम् । किम् ? तम्मन्त्रयुद्धम्, कशम्भूता ? मोघं रिलम् कथम् ? इत्यप्रकारेण यत् अयुक्त प्रयुक्तवान् कः ? औरः प्रतिविष्णुः, युक्तमेतत्, अस्मन् शत्रो प्राक् पर्वमनालोचितस्य प्रमाणनयनिक्षेपः न विचारितस्य मन्त्रस्य कुतः कस्मादवमरः प्रस्तावः स्यादपि तु नेत्यर्थः ।।५९।।
अविस्मरम्पराघातमित्थं कस्यचिदस्मरत् ।
यदर्थ यतते शूरः तदर्थ विस्मरेतकथम् ॥६॥ अविसरनिति-अस्मरत् कस्यचित् कञ्चितिवन्तितवान् इत्यर्थः । कोऽसो ? अरिः, किं कुर्वन् ? अविस्मरन्, कम् ? पराघात परेषायाधात्तं शत्रुवर्धम् ? कयम् ? इत्यमुक्कप्रकारेण, युक्तमेतत्, यदर्थ यन्निमित्तं यतते यत्नपरो भवत्, क: ? शूरः तदर्थं स घासावर्थश्च तदर्थः तम् कथं विस्मरेत् ॥६०॥
ननूधसि पोऽस्तीति कुण्डोनीनां फलं भवेत ।
समेत्य मुक्तनात्मीयं तत्संभुक्तं मया श्रनन ॥६१।। नन्विति-ननु भवेत् न पुनः स्यात्, किम् ? फलम्, कासाम् ? कुण्डोनीनां गवाम्, कयमिति ? ऊबसि फ्योऽस्तीति अतः कारणात् समेत्य मिलित्वा यद्धननात्मोयं भुक्तं तत्संभुक्तमुच्यते तच्च म्या प्रतिविष्णुना भुक्तमिति ॥६॥
रणे प्राणाः सदातिथ्यं प्रीणितास्तथ्यमर्थिनः । निःशेषास्तस्य ते मेऽस्य भुक्तशेषा: हि कीतयः॥६॥
उड़ा दिया था, जिसमें रथोंके पहियोंकी हालके द्वारा रास्ते खुद गये थे और बड़े-बड़े बालों वाले (रीक्ष) ऐरावत (अर्य) के समान विशाल हाथी धूम रहे थे । इस प्रकार सर्प ही भाग खड़े हुए थे, बड़े-बड़े राजा स्थिर थे ॥५७-५८॥
शवते जो मन्त्रयुद्ध (अग्निबाण, आदिके द्वारा) चलाया था वह उक्त प्रकारसे निष्फल हो गया था । नारायणके साथ चल रहे युद्ध में विविध दृष्टियोंसे विचार किये बिना हो चलाये गये मन्त्रयुद्धको सफलताकी संभावना भी कैसे हो सकती थी ॥६॥
दूसरेफे घोर प्रहारको न भूलकर प्रतिनारापरणके भट इस प्रकारसे कह रहे थे 'बोरके द्वारा जिस प्रयोजनकी सिद्धिका प्रयत्न किया जाता है उसे कैसे भुलाया जाय ?' ॥६॥
अण्डके समान विशाल थन युक्त गायोंका यही फल है कि उनके ऊधस (थन) में दूध होता है । इस प्रकार हमने अपनी जिस सम्पत्तिका सबको बाँटकर उपभोग किया है वही हमारा पवित्र उपभोग है ॥६१॥
१. 'प्रहारम् सुप्ठुतरः ।