________________
हिंसन्धानमहाकाव्यम्
रण इति तस्यास्य मे मम रणे मङ्ग्रामे ते प्राणा मातिथ्यं भजन्ते कथम् ? सदा सर्वदा तथा नि:शेषाः समस्त अर्थिनो याचकाः प्रीणिताः सन्तर्पिताः । कथम् ? तथ्यं परमार्थतः युक्तमेतत् हि यस्मात् भवेयुः, काः ? कोर्तयः कथम्भूताः ? भुक्तशेषः काछेषास्वास्थकाः भुक्तादुद्धृताः कोऽयमर्थः ? भुक्तं द्रव्यशरीरादि यास्यति कर्तयः स्वास्नवो भवन्ति ॥ ६२ ॥
भुज्यतेऽवारपारीणं मयैकेनार्जितं यशः ।
३६४
सोऽयं लोभो गुणो वस्तु सहभोगो न सह्यते ॥ ६३ ॥
भुज्यत इति यदेकेन एकाकिना मया भुज्यते अनुभूयते किं कर्मतापन्नम् ? यशः, कथम्भूतं सत् ? अर्जितम्, पुनः अवारपारोणं पारावारगामि सोऽयं लोभः कार्पण्यं गुणां वास्तु यतः कारणात् सहभोगः शत्रुणा सह मिलित्वा भोगो न सह्यते न सोढुं शक्यते भयति ॥६३॥ अरावणञ्जगद्विश्वं करवै तदविष्णु वा ।
न योक्तव्याजरासन्धं वागतोऽन्या न वर्तते ॥ ६४ ॥
अरावणमिति --- करवै करोमि किम् ? तत् जगत् भुवनम् कथम्भूतम् ? अरावणं रावणहीनं वाऽथवा reष्णु लक्ष्मणवर्जितम् कयम्भूतं जगत् ? विश्वं समस्तम्, इतोऽस्याः प्रतिज्ञायाः न वर्ततेऽन्या बागू वाणी, कथं यथा भवति ? असन्धम् अप्रतिज्ञम् कथम्भूता सती वाणी ? न योक्तव्या व्येव् संवरणे व्यानं व्यम् " आत: कः " [ जै० सू० २२३ ] इत्यनेन सूत्रेण कः, संदरणमित्यर्थः नयेदोक्तं व्यं यथा सा तथोक्ता नीतिप्रतिपादितसंवरेणेत्यर्थः पुनः कथम्भूता ? अजरा नूतनेति ।
अधुना भारतीयः -- तत्तस्मात् कारणात् करने, किम् ? जगत् कथम्भूतम् ? अविष्णु नारायण होन वायवा अजरासन्धम्, कि कुर्वन् ? अणन् गर्जन् वा ? अरी कथम्भूतं जगत् ? विश्यं निखिलम् इतः प्रतिज्ञाया अन्या वाग् न वर्तते न च योक्तव्या न योजनीयेति ||६४ ||
इति चक्रस्य तत्कालमध्यगादभियोगतः ।
अकालचक्रं लोकोऽयमध्यगाभियो गतः । ६५||
इसीतितत्तस्मात् कारणात् अध्यगात् स्मृतवान् कोऽसो ? प्रतिविष्णुः, कम् ? कालमवसरम्, याचकोंकी समस्त इच्छात्रोंको प्रेमपूर्वक पूर्ण करनेवाले मेरे प्रारण समाप्त होकर, निश्चित हो स्वर्ग प्रातिथ्यको प्राप्त करेंगे। किन्तु तब भी भोगों से बची हुई मेरी कोति यहाँ स्थायी होगी तथा उसका कभी अन्त नहीं आयेगा ॥ ६२ ॥
सु केलेके द्वारा ऐसे विशाल यशका उपभोग किया जा रहा है जिसका श्रोर-छोर ही नहीं है । यह भले ही लोभ हो या गुण हो किन्तु दूसरेके साथ यशका सहभोग सह्य नहीं है ॥६३॥
नायक और प्रतिनायक क्रमशः यही करते थे कि समस्त संसार बिना रावरणका अथवा बिना रामका करता हूँ। इसके सिवा दूसरी प्रतिज्ञा ( सन्ध ) ही नहीं है और न नीतिशास्त्र के व्याख्यानकी घोटमें ( नयोक्तव्या ) कोई नयी ( अजरा ) व्याख्या करके ही इस शपथको तोड़ा जा सकता है।
श्रीकृष्ण और जरासन्ध भी शत्रुपर ( श्ररौ ) गर्जते हुए ( श्रपन) निखिल विश्वको बिना जरासन्ध या बिना कृष्णका करनेके लिए सन्नद्ध थे । तथा इस प्रतिज्ञाके शब्दों या अर्थ में परिवर्तनके विरुद्ध थे ॥ ६४ ॥
इस प्रकार से बड़ा प्रयत्न करनेपर प्रतिनायकको उस समय चक्रके प्रयोग के अवसर -
१. -षाः भुक्तशेषाः तास्तथोक्ताः भुक्ता उद्धृताः ज० । २. मवेयुरिति शेषाः – ५० ज० ।