________________
अष्टादशः सर्गः
३६५ कस्य ? चक्रस्य । कस्मात् ? अभियोगत: उधमात्, कथम् । इत्युक्तप्रकारपेक्षया तथा अध्यगात् ज्ञातवान् कोऽसो ? अयं लोकः किम् ? अकालचक्रं कथम्भूतः सन् ? गतो नियतः, कस्याः सकाशात् ? अभियः अभयादिति ॥६५॥
तथायुधिष्ठिरन्तारं कोा बलमधिष्ठितम् ।
चिन्तागृहप्रवेशैकप्रारम्भो राममाविशत् ॥६६॥ नथेति--तथा प्राविशत् प्रशिध्वान्, कोऽसौ ? निन्तागृहप्रवेश प्रारम्भः चिन्तैत्र गृहं चिन्तागृह चिन्तागृहस्य प्रवेशश्चिन्तागृहप्रवेश: चिन्तागृहप्रवेशस्य एकः प्रारम्मो यस्य सः तमोक्तः, कम् ? रामं राघवम्, कथम्भूतम् ? रनारं क्रोडन्तम्, कया सह ? कोा , पुनः अधिष्ठितम् कम् ? बलं सैन्यम्, कयम्भूतम् ? आयुधिष्टि प्रकृष्टानि आयुधानि आधुधिष्ठानि, “तमेष्ठावति शायने" [जै. गू० ४।१।११४ ] इत्यनेन सूत्रेणेष्ठप्रत्ययः आयुधिष्ठानि अस्य सन्न वायुधिष्ठि "ठेनापतः" [जै. सू० ४.१।४१ ] इत्यनेन सूत्रेण इन् अतिनिशितास्त्रयुक्तमित्यर्थः ।
___ अथ भारतीयः-रामं तय आविशत्, कम् ? युधिष्ठिरम् कथम्भूतम् ? बलम् बलभद्रं अधिष्ठितम्, पुनः, कोया वारम् उच्चम्, शेषमशेष प्राग्वत् ।। ६६॥
असुग्रीवाभियोगामिनाशं नारि पौरुषम् ।
विदधेनाकुलं सैन्यमनाशं न रिपौ रुषम् ॥६७॥ (समपादयमकम्) अमुग्रो वेति--न विदधे न कृतवत्, कि कर्तृ ? सैन्यम्, किं कर्म ? पौरुषम्, कयम्भूतं सत् ? आकुलं व्यग्नम् तथा न विदधे, कि कतृ? सैन्यम्, काम् ? रुषम्, कब ? नरि, कथम्भूते ? रिपो शो कथम्भूतं पौरुषम् ? अनाशम् अनश्वरम्, कथम्भूतं सैन्यम् ? अनाशं न विद्यते आशा यस्य तत् अवाञ्छम् अभिलाषं कलत्रपुत्र दो अलोभितया स्वस्थम्, पुनः, असुग्रोवाभियोगातं सुग्रोवस्याभियोगः सुग्रोवाभियोगः न सुग्रीवाभियोगोऽपुग्रोवाभियोगः असुग्रोवामियोगेन ऋतम् असुग्रीवाभियोगार्तम् असुग्रोवोद्यमादितम् इति ।
भारतीयः पक्ष:- विदधे न चकार किं कर्तृ? नकुलस्येदं नाकुलम्, कि कर्म ? पौरुषम्, कयम्भूतम् ? अनाणम् अनश्वरम्, स्व ? नरि, कथम्भूते ? रिपो, तथा न विदधे, कि कर्तृ ? नाकुलं सैन्य काम् | रुषम्, कथम्भूतं सत् ? अनाशमवाञ्छम्, पुनः कयम्भूतम् ? असुनोवाभियोगात ग्रीवायामभियोगो येषां ते प्रीवाथियोगा: असवत्र ते ग्रीवाभियोगाश्च असुग्रीवाभियोगास्तैः ऋतम् असुग्रीवाभियोगात कण्ठगतप्राणादितमित्यर्थः ॥६७॥ की स्मृति पायी थी। किन्तु निखिल विश्व अभयको प्राप्त करके यम (काल) के चक्रके प्रहारकी समाप्तिको जान सका था ॥६५॥
और निर्मल कोतिके साथ खेलते ( रन्तारम् ) तथा तीक्ष्ण शस्त्रोंसे सज्जित (प्रायुधिष्ठि) सेनाके स्वामी रामका चिन्ता रूपी गृहमें प्रवेशका प्रारम्भ हो गया था [ सत्य के कारण सबसे उन्नत ( तारं ). बलरामके साहाय्ययुक्त तथा प्रकृत्या मनोहर युधिष्ठिरका भी चिन्ता-गृहमें प्रवेशका मुहूर्त प्रारम्भ हो गया था ] ॥६६॥
__ श्रीरामने सुप्रीवको सतत कर्मठताके कारण निःशंक और चिरस्थायी पुरुषार्यको शत्रुफे विरुद्ध किया था। तथा घर-द्वारको चिन्तासे मुक्त सेनाको निराकुल कर दिया था। क्या शत्रुपर क्रोध नहीं किया था ? ।
श्रीकृष्णने शत्रुके विरुद्ध नकुलका ऐसा पराक्रम कराया था जिससे उसको सेनाको विजयको प्राशा ही समाप्त हो गयो थी। शत्रुपर नकुलको क्रोध अनश्वर था तथा उसके प्राण प्रोवामें आ गये थे ( असु-ग्रीवा-अभियोगात ) ॥ ६७ ॥
१. दन्-१० । २. सैन्यश्चेति सुष्टुतरः । ५. आतं--दः ।