________________
३५८
द्विसन्धानमहाकाव्यम् धनुष्मान्, कि कुर्वाण: रवेः सूर्यस्यावरणं शम्भनं कुर्वागः, के. शरैर्वाणः, कथम् ? उच्चरतिशयेन, तया कुर्वाणः, किम् ? भुको भूमेः शरैः शरणं विदारणम्, अत्र लुप्तोपमा ज्ञातव्या, क इव ? कृष्णो नोल: मेष इस जलघर इव, किं कृत्वा ? पूर्व उपककुभं व्याप्य, कि कुर्वाणः ? रवेरावणं कुर्वागः, के: कृत्वा ? शरैः जल तथा कुर्शणः, किम् भुवः शरणम्, कै: ? शरैल कयम् ? उच्चैः, कयम्भूतः ? चापो इन्द्रधनुर्युक्त इति ॥४१॥
अमरिष्यज्जनः पूर्व धूमध्यामाग्निशङ्कया।
विद्युत्वन्तं धनं वीक्ष्य नामोच्यच्चेत्स विग्रुषः ॥४२॥ अमरिष्यदिति-अमरिष्यत् कोऽसौ ? जनः, कयम् ? पूर्वम्, कया ? धूमध्यामाग्निशङ्कया धूमध्यामलवह्निधान्त्या, कि कृत्वा ? पूर्व वीक्ष्यावलोक्य, कम् ? धनं मेवम्, कथम्भूतम् ? विद्युत्वन्तं तडिद्युक्तं चेदि नामोक्षात्, कोऽसो ? सघनः काः । विद्युमो जलविन्दून् ॥४२॥
भूरिरभ्रमरो रेभी कोऽनेकानीककाननम् ।
काकालिकी किलाकाले नोपापापोऽपिनापपुः ॥४३॥ [पादब्यक्षरी] भरिरति -किलशम्शे लोकोको अत्र, कः ? अभ्रभरो मेधसमूहः न उपाप न व्याप्नोति स्म, अपि तु सर्वोऽपि, foम् ? अनेकानोककाननं प्रचुरसैन्य कान्तारम्, कथम्भूतः ? भूरिः प्रचुरः, पुनः रेभो ध्वनिमान्, छ ? अकाले समय तया का मालिको विद्युत् नोपाप अपि तु उपाप, किम् ? अनेकानोककाननं तया का आपोऽपि जलापनि नापयुनं पोत वत्यः अपि तु आपपुः किमने कानोककाननम् ।।४३॥
रणमकार्णवं कर्तुमारेभेऽभ्रं शने रसन् ।
अभूद्वह्विरपां घोरैरारेमे भ्रंशनै रसन् ॥४४॥ [समपादयमकम्] रणमिति-पारे प्रारब्धवत्, कि कर्तृ ? अभं मेवः, कि कत्तुम् ? रणं सग्राम-भूमि कम्, कथम्भूतम् ? एकार्णवं तथाभूत्सं नातः, कोऽसौ ? वह्निः, कि कुर्वन् ? रसन् वदन, कथम् ? शनैर्मन्दम्, क्व सति ? आरेभे गर्ने, कयमभूह्निः ? असन् अविद्यमानः, करभूवह्निः ? भ्रंशनैः संघट्टनैः, कासाम् ? अपां जलानाम्, कथम्भूतः ? पोरैः भधानकः, इत्यनेन विद्युत्पातादिति भावः ॥४४।।
धनुषधारी नारायणने मेघ-बारणोंको घर्षाके द्वारा सूर्यको ढंक दिया था तथा पृथ्वीको फोड़ (शरण) दिया था। तथा युद्ध गर्जना करते हुए इसने काले बादलके समान समस्त दिशाओंको झंकृत या व्याप्त कर दिया था [कृष्ण मेघ भी सूर्यको छिपा देता है तथा मूसलाधार वृष्टिसे भूमिको विदीर्ण करता हुआ नरजता है तथा सब विशालोंमें छा जाता है] ॥४१॥
अग्नि बारणके कारण लपटें छोड़ती अग्निको शंकासे पहले हो अधमरे लोग बिजली चमकाते भयंकर मेधको देखकर [वज्रके भयत्ते] हो मर गये होते, यदि इस (भेष बाणके वादल) ने तुरन्त वृष्टि न कर दो होतो ॥४२॥
[मेघवासके कारण] विविध सेनामों रूपी जंगलपर कौन-सी उत्कट मेयघटा गरजती हुई नहीं पायी थी ? वर्षाऋतु न होनेपर ( अकाले ) भी कौर-सो वर्षाकालीन बिजली नहीं चमकी थी ? और यह सैन्यरूपी जंगल क्या वर्षाकालीन जलसे प्लावित नहीं हुआ था? [अर्थात् समराङ्गण सर्वथा वर्षा ऋतुमय हो गया था] ॥४३॥
रुक-रुककर गरजते मेघोंने समरस्थलीको विशाल समुद्र बनाना प्रारम्भ कर दिया
१. -'द' पुम्दझे 'धूममध्याग्निशंकया' इति पाठो वर्तते । तत्र टीकायामपि 'धूममध्यापिनशंकया धूममध्यामलवशिक्या' इति पाठ दृश्यते । २. -पकौ ग्राह्यान द