________________
अष्टादशः सर्गः नागाननागा गगने सज्जाजिः सासृजोऽसृजत् । रिपुः प्रपपरु: पापाः परपारपरम्पराम ॥४॥
[यक्षरपादः ] नागानिति-रिपुः शत्रुः नागान् सन् िअसृजत् मुत्रान्, कथम्भूतान् ? सासृजः सरुधिरान्, कस्मिन् ? गगने, कषाभूतः ? सज्जाशि: प्रगुणितरणः, पुनः अनागा अनपराधः तथा प्रपपरुः प्रपरितवन्तः, के ते? मामा, काम् ? परपारपरम्पराम् गरं विप्रतिवरन्ति “कर्मण्यम्" [ज० सू० २६२११] इत्यनेन सूत्रेणाण, परपारा; शत्रभृत्याः परवाराणं परम्परा परपारपरम्परा तो विष्णुपदातिश्रेणिमित्यर्थः, कथम्भूता नागाः ? पापा: पापमूर्तय इति शेषः ॥४५||
जलवेणीति संतुष्य तत्राणादित सा इसम् ।। विष्णोश्वमूर्विभाज्याहिं तत्रासादित साहसम् ॥४६॥
[द्वितोयचतुर्थपादयमकम् ]| जलवेणीति-तत्र रणे आदित गृहोसवतो, का ? चमू: सेना कम् हसमुल्लासम्, कि कृत्वा ? पूर्व संतुष्य, कमिति ? जलवेणोति नागान् जलधाराप्रवाहभ्रान्ति दधानानवलोक्य तुष्टेति भावः, कस्य चमू ? विष्णोः तत्रास, का ? सा चमूः, किं कृत्वा ? पूर्व विमान्य ज्ञात्वा, कम् ? अहि सर्पम्, कथम्भूतम् ? मासादित. साहसं यासादितं प्राप्त साहसं प्राणनिरपेक्ष कर्म येन तं तथोक्तम् ॥४६॥
अधोऽधः पेतुरानीलॉल्लेलिहानान्कृशानवः ।
वर्षतो विषमम्मोदानशनेरिव राशयः ॥४७॥ अघ हति-पेतुः पतिताः, के ? कृशानवोज्नयः, कथम् ? अबोधः अधस्तादधस्तात, कान् ? लेलिहानान् सन्,ि कथम्भूतान् ? आनीलान् मा सामस्स्येन कृष्णान्, कि मुर्वतः पुना इन, पेतुः कथम् ? बधोऽषः, कान् ? अम्मोदान् मेघान्, कयम्भूतान् ? भानोलान् सामस्त्येन कृष्णान् सजलत्वात्, कि कुर्वतः ? वर्षतः, किम् ? विपं जलमिति ॥४७॥
वर्माण्याप्रपदीनानि दीनानि विभिदुः सदा । दुःसदा भुजगोपाया गोपाया दुर्मुखे वृथा ॥४॥
[शृङ्खलायमकम् ] था। तथा मूसलाधार वृष्टिके लगातार पड़नेसे तड़कती हुई बिजलीका प्रातप और उद्योत भी फैल गये थे ॥४४॥
संग्रामके लिए सर्वथा तैयार शत्रुने प्राकाशमें नागपाशोंको छोड़ दिया था। तथा नागपक्षके इन पापी नागोंने भी रक्तरंजित होकर (सासृज) पापविमुख अर्थात् पुण्यात्मा (अनागाः) नारायणके सैनिकोंको दूर तक फैली पंक्तियोंको सब तरफसे घेर लिया था ॥४५॥
नागपाशोंसे ज्याप्त समरस्थलीमें नामोंको जलकी धारा समझकर नारायणकी सेना सन्तुष्ट हो कर हँसने लगी थी। किन्तु थोड़ी ही देर में इन्हें साहस तथा वेग युक्त सांप समझ कर डर गयी थी ॥४६॥
अग्निको उगलते अत्यन्त काले नागोंके समूह धीरे-धीरे पृथिवीपर पा रहे थे । और वज्र या बिजलोको विपुल राशि युक्त मेघोंके समान नारायणको सेनापर विषको बरसा रहे थे [काले और उमड़ते बादल भी जल (विष) को घनघोर वृष्टि करते हैं] ॥४७॥
5. साहसं यन्त्र नाहन चेदं कार्य मिस्त्रनुएचरितप्रत्ययः आसादित साहसं थेन तं तथोक्तमिति शेषः ----प.,दु०,ज ।