Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 369
________________ ३५४ सिन्धानमहाकाव्यम् वीरावैवारी व रविरिवोर्वराम् । विधोवरेर विवरे खोवावाविराववान् ||२७|| - दोरेलिन प्रच्छादितवान् कोऽसी ? विष्णुः काम् ? उर्वरा पृथ्योम् कैः कृत्वा ? विशेष रैः तेजोमण्डलः, कथम्भूर्त: ? अविवरं निविड, कथम् ? स्फुटम् क इव ने रविरिव सूर्य इव कथम्भूतो विष्णुः ? दीरारिरारी बोराणामरीणां वैरं वृणोतीत्येवंशीलः सः वीररिपुवैरभञ्जकइत्यर्थः पुनः अवयावा त्रः अपराधलक्षणं तमोss ग्राह्यम् अवो वनति संभनन्तकोति वन्प्रत्ययः, “वन्या:" [ जै० सू० ४। ४४१ ] इति सूत्रेण वनिवरतो नकारस्याकारादेशे अवो वावेति सिद्धं रूपम्, अनीति तमोभ इत्यर्थः, पुनः विराववान् नभोरव्यनिमामिति ||२७|| astri पापापापोपपान्पयौ । नृननुनानिनोऽनेनास्तत्तत्तातोऽताततिम् ||२८|| " य इति इयाय गतवान् प्राप्तवानित्यर्थः कः ? यः इनः स्वामी विष्णुरित्यर्थः कम् ? आर्य द्रोत्पत्तिस्थानं वज्रादीनां रत्नानां खनिमित्यर्थः कथम्भूतः ? अयेयायः अपेयः अयो यस्य सः अगम्यगमनः अक्ष्यप्रवृत्तिरित्यर्थः ' को बुद्धयते राजगति विचित्रामिति वचनात् अत्र संघो रेफस्थाने यो यकारः तस्य लोपो न कृतः प्रतिपालितवान् फोऽसौ ? इनः कान् ? नृन् पुरुषान् कथम्भूतः इनः । अनेनाः पापरहितः पुण्यवानित्यर्थः कथम्भूतान् ? पापापापन् पापादपापाः पापापापाः पापापापेषु उपपा येषां तान् अनपराधरक्षकादित्यर्थः पुनः अनूनान् प्रचुरान् तत् तस्मात् कारणात् असत विस्तारयामास, काम् ? आसति श्रेणी तत्तेषां नृणां कयम्भूतः सन् ? तात: पिता, केषाम् ? तत्तेषामेव तदित्यम्पयपदमिति ॥ २८ ॥ * मैः शः समतां गोखुरैरिव । हस्तिहस्तक्रमैः कीर्णे मुसलोलूखलैखि ||२६|| जिते तमसा जेरे रेजेऽसामततेऽजिते । भासिते रदनारीमे मेरीनादरतेसिभा ||३०|| छिन्नैरिति--जेरे जीर्ण विनष्टम्, केम ? तमसान्धकारेण, क्व ? समीके सङ्ग्रामे कथम्भूते ? कीर्णे व्याप्ते कः ? शकैः खुरे, केषाम् ? अवंसाम् अश्वानाम्, कथम्भूतैः ? अस्त्रः छिन्नंः, कैरिव ? गोखुरैश्वि वीर शत्रुको वैरका शमनकर्ता ( बौरारि वंरवारी), अनीतिके अन्धकारका विनाशक ( श्रवोवा) गम्भीरस्वर में ललकारते हुए नारायणने अपने सघन (प्र-वियर) तेजमण्डल के द्वारा (विधोयरे :) युद्धस्थलोको निश्चित रूपसे वैसे ही व्याप्त किया था जैसे सूर्य पूरी पृथ्वीको करता है ॥२७॥ स्वयं प्राप्य श्रथवा गृढ़ताके कारण अगम्य (अयेयायः ) वह (यः) विष्णु रत्नोंकी खान (श्रा) को प्राप्त हुआ था ( इयाय ) । स्वयं पापों ( इनः ) से रहित होकर भी उस भगवान (नः) नारायणने पापोंसे बचे (अपाप ) हुए तथा शरणागत [ उपपा ] जनोंकी रक्षा की थी (पप) । और उस जगद्रक्षक (ताल) ने ही मानवों की (नून) विविध ( तत्तत् ) विशाल ( अनूनान् ) एवं समग्र श्रेणियों ( प्राततिम् ) का विस्तार किया था (आ) ॥२८॥ सर्वग्रासी ( को ) संग्राम में शस्त्रोंके प्रहारसे चोरी गयी घोड़ोंकी टायें गोरके समान हो गयी थीं । धौर शस्त्रोंसे काटी गयी हाथियों की सूड़े तथा पैर भूसल और १. द्वयक्षरबन्धः । २. एकाक्षरपादयन्धः

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419