________________
३५४
सिन्धानमहाकाव्यम्
वीरावैवारी व रविरिवोर्वराम् । विधोवरेर विवरे खोवावाविराववान् ||२७||
-
दोरेलिन प्रच्छादितवान् कोऽसी ? विष्णुः काम् ? उर्वरा पृथ्योम् कैः कृत्वा ? विशेष रैः तेजोमण्डलः, कथम्भूर्त: ? अविवरं निविड, कथम् ? स्फुटम् क इव ने रविरिव सूर्य इव कथम्भूतो विष्णुः ? दीरारिरारी बोराणामरीणां वैरं वृणोतीत्येवंशीलः सः वीररिपुवैरभञ्जकइत्यर्थः पुनः अवयावा त्रः अपराधलक्षणं तमोss ग्राह्यम् अवो वनति संभनन्तकोति वन्प्रत्ययः, “वन्या:" [ जै० सू० ४। ४४१ ] इति सूत्रेण वनिवरतो नकारस्याकारादेशे अवो वावेति सिद्धं रूपम्, अनीति तमोभ इत्यर्थः, पुनः विराववान् नभोरव्यनिमामिति ||२७||
astri पापापापोपपान्पयौ ।
नृननुनानिनोऽनेनास्तत्तत्तातोऽताततिम् ||२८||
"
य इति इयाय गतवान् प्राप्तवानित्यर्थः कः ? यः इनः स्वामी विष्णुरित्यर्थः कम् ? आर्य द्रोत्पत्तिस्थानं वज्रादीनां रत्नानां खनिमित्यर्थः कथम्भूतः ? अयेयायः अपेयः अयो यस्य सः अगम्यगमनः अक्ष्यप्रवृत्तिरित्यर्थः ' को बुद्धयते राजगति विचित्रामिति वचनात् अत्र संघो रेफस्थाने यो यकारः तस्य लोपो न कृतः प्रतिपालितवान् फोऽसौ ? इनः कान् ? नृन् पुरुषान् कथम्भूतः इनः । अनेनाः पापरहितः पुण्यवानित्यर्थः कथम्भूतान् ? पापापापन् पापादपापाः पापापापाः पापापापेषु उपपा येषां तान् अनपराधरक्षकादित्यर्थः पुनः अनूनान् प्रचुरान् तत् तस्मात् कारणात् असत विस्तारयामास, काम् ? आसति श्रेणी तत्तेषां नृणां कयम्भूतः सन् ? तात: पिता, केषाम् ? तत्तेषामेव तदित्यम्पयपदमिति ॥ २८ ॥ *
मैः शः समतां गोखुरैरिव । हस्तिहस्तक्रमैः कीर्णे मुसलोलूखलैखि ||२६|| जिते तमसा जेरे रेजेऽसामततेऽजिते ।
भासिते रदनारीमे मेरीनादरतेसिभा ||३०||
छिन्नैरिति--जेरे जीर्ण विनष्टम्, केम ? तमसान्धकारेण, क्व ? समीके सङ्ग्रामे कथम्भूते ? कीर्णे व्याप्ते कः ? शकैः खुरे, केषाम् ? अवंसाम् अश्वानाम्, कथम्भूतैः ? अस्त्रः छिन्नंः, कैरिव ? गोखुरैश्वि वीर शत्रुको वैरका शमनकर्ता ( बौरारि वंरवारी), अनीतिके अन्धकारका विनाशक ( श्रवोवा) गम्भीरस्वर में ललकारते हुए नारायणने अपने सघन (प्र-वियर) तेजमण्डल के द्वारा (विधोयरे :) युद्धस्थलोको निश्चित रूपसे वैसे ही व्याप्त किया था जैसे सूर्य पूरी पृथ्वीको करता है ॥२७॥
स्वयं प्राप्य श्रथवा गृढ़ताके कारण अगम्य (अयेयायः ) वह (यः) विष्णु रत्नोंकी खान (श्रा) को प्राप्त हुआ था ( इयाय ) । स्वयं पापों ( इनः ) से रहित होकर भी उस भगवान (नः) नारायणने पापोंसे बचे (अपाप ) हुए तथा शरणागत [ उपपा ] जनोंकी रक्षा की थी (पप) । और उस जगद्रक्षक (ताल) ने ही मानवों की (नून) विविध ( तत्तत् ) विशाल ( अनूनान् ) एवं समग्र श्रेणियों ( प्राततिम् ) का विस्तार किया था (आ) ॥२८॥
सर्वग्रासी ( को ) संग्राम में शस्त्रोंके प्रहारसे चोरी गयी घोड़ोंकी टायें गोरके समान हो गयी थीं । धौर शस्त्रोंसे काटी गयी हाथियों की सूड़े तथा पैर भूसल और
१. द्वयक्षरबन्धः । २. एकाक्षरपादयन्धः