________________
३५५
अष्टादशः सर्गः तथा च कोणे, कैः ? हस्तिहस्तक्रमः शुण्डालशुण्डाचरणः, कैरिव ? मुसलोलूखलरिव हस्तिहस्तर्मुसलरिव ___ हस्तिक्रमहलू खलरिवेत्यर्थः, कथम्भूते ? तेजिते प्रदीप्ते, पुनः असामतते न विद्यते साम येषां वे असामानः
सकोपाः पुरुषाः असामभिस्तते विस्तृते, पुनः अजिते अनभिभूते, पुनः भासिते प्रकाशिते, पुनः बरदनारीभे न विद्यन्ते रदना येषां हे अस्दनाः अरोणामिमा अरोमा: अरदना अरोभा यत्र तस्मिन् तथोक्त, पुनः भेरीनादरते भेरोणां यो नादो ध्वनिस्तस्मिन् रते सक्के, तयाऽसिभा रेजे खड्गवाप्तिः कों' ॥२९-३०॥
गर्मायोढा इव हयाः पक्षात्यस्ता इव द्विपाः ।
उन्मत्ता इव तत्रासश्रमताः शस्त्रपाणयः ।।३१।। गर्भाप डेति---- प्रामन् समाताः, के ? हयाः, क इवोत्प्रेक्षिताः ? गर्भापोढा इत्र गर्भनिर्गता इव, तया भासन्, के ? द्विधाः हस्तिनः, क इवोत्प्रेशिताः ? पक्षात्यस्ता र कर्दनिर्गता इन, तथा आसन्, के ? शस्त्रपाणयः शस्त्रास्ताः सुभटाः, क एवोत्प्रेक्षिताः ? उन्मत्ता इव, पच ? तत्र रणे, कथम्भूता हयादयः ? |प्रता: श्रीरस्थालोति श्रीमान् विष्णुः श्रीमत इमे श्रमताः बासुदेवसम्बन्धिन इति ॥३१॥
अत्यध्वान्तां महोपायां चम्रमुत्सृज्य वैष्णवीम् ।
अत्यध्वा तां महोऽपायां वैरीयां तत्तमोऽविशत् ॥३२।। अत्येति-अविरत् प्रविष्टं, तत् लोकप्रसिद्धं तमः, काम् ? तां चमूम्, कयम्भूताम् ? बैरीयां वैरिणाभियं वैरीया तां वैशेयां शात्रवीम्, पुनः कथम्भूताम् ? महोपायां महसां तेजसा प्रतापलक्षगानामपायो विनाशो यस्यां ताम्, पुनः अत्यध्याम् अध्वानमतिकान्ताम्, 'गेरहवनः' जै० सू० ४।२६८७] इति असान्त. सूत्रेण नः सान्तः, किं कृत्वा पूर्व तमोऽविशत् ? उत्सृज्य विसृज्य परित्यज्य, काम् ? चमूम्, कथम्भूताम् ? वैष्णवों विष्णोरियं वैष्णवी तां पुनः महोपायां महान गयो यस्यास्ताम्, उपायः सामादिः पञ्चाङ्गमन्त्रो वा त्रिशक्तिलक्षणोऽग्राह्यः, पुनः अत्यवान्तां ध्वान्तमुत्साहोऽत्र ग्राह्यः न ध्वान्तमतिक्रान्ता अत्यध्वान्ता तां सोत्साहामित्यर्थः ॥३२॥ |
अयानि तव तिष्ठ त्वं गृहाणायुधमायुधम् । इत्येकवाक्यौ वैरेऽपि तावाहेता परस्परम् ।।३३।।
अोखली के सदृश पड़े थे । इस प्रकार समता भावसे रहित भटोंके द्वारा बनाये गये संघर्षके अपनो चरम सीमा पर पहुँच ( तेजित ) जाने तथा शत्रुनोंके हाथियोंके काटे गये दाँतोसे प्रकाशमान होनेपर भी विजयका निश्चय नहीं हुया था। (अजिते ) फलतः रमेरियाँ जोरोंसे बज रही थी तथा चलती तलवारोंकी चमकसे अन्धकार नष्ट हो गया था ॥२९-३०॥
लक्ष्मी के स्वामी विष्णुको ( श्रमतः ) सेना के घोड़ तुरन्त उत्पनोंके समान हो गये थे। हाथी ऐसे लगते थे मानो कीचड़में लोट कर पा रहे हैं। और हाथों में हथियार लेकर बदले योद्धा मदोन्मत्त ऐसे प्रतीत होते थे ॥३१॥ .
रात्रि अधया पराजयके अन्धकारने अत्यन्त उत्साह (ध्वान्त) पूर्ण और सामादि पांचों उपायोंमें परिपूर्ण नारायणकी सेनाको छोड़ कर, पथभ्रष्ट होकर भागती हुई (अत्यध्वां) और सर्वाङ्ग विनाशको प्राप्त (महोऽपाय) वैरी प्रतिनारायणको सेमा प्रवेश किया था ॥३२॥
१.३०समें इलोकगतात्यानतंबन्धः । २. विषमपादयमकम् ।