Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 368
________________ अष्टावशः सर्गः एक इति-चचालकोऽतो ? स प्रतियिष्णुः, कथम्भूतः ? एक एकाकी असहाय इत्यर्थः, कि कुर्वन् ? चालयन् स्वस्थानात चालयन्, किम् ? सरो वक्षः कथम्भूतं सत् ? शिलेयं शिलासमानं शिकया सदृशम् 'उपमानार्थे छ:' पुनः सर्वास्त्रसंग्राहः सर्वास्त्राणां सशाहोऽङ्गीकारो यस्य सः, किं कुर्वन् ? चलन् क्षोभं गच्छन्, क इव ? दिक्पालानां समाहार इव ॥२३॥ असन्क (असक्थ) मशिरोऽश्वीयं हास्तिकं चित्तमोहतः । पपात वञ्चन्न स्मासौ हास्तिकंचित्तमोहतः ॥२४॥ असमथेति-पपात पतितम्, किम् ? अश्यीयमश्यानामिदं बलम् अश्वीयम्, कथम्भूतम् ? असक्यम्, अ: सान्तः, अनठीवस्कम्, कस्मात् ? चित्तमोहतः वैचित्त्यात्, वपा पपात, किम् ? हास्तिकं हस्तिनामिद बलम्, कथम्भतम् ? अशिरो मस्तकहानम्, कस्मात् ? वित्तमोहतः तया हा कष्टं नास्ति स्म न सजातः, का ? असो अयं प्रतिविष्णुः, कि कुर्वन् ? बञ्चन् त्यजन्, कम् ? कञ्चित्, कथम्भूतः ? तमोहतः कोपवशः । समपादाभकम् ।।२४॥ अंसोत्सेधेन सोत्सेकत्रिमूर्ध इव केशवः । पापपाक इवामुष्य प्राभवत्पारिपन्थिकः ॥२५॥ अंसोत्सेधेनेति-प्रामवद् प्रकर्षण सञ्जातः, कोऽसौ ? केशवो विष्णुः, कथम्भूतः ? पारिपन्थिकः परिपथं तिष्ठति पारिपाथिकः प्रतिषेधक इत्यर्थः, कस्य ? अमुष्य प्रतिविष्णोः, क इव ? पापपाक इव, कथम्भूतः ? सोत्सेकः सगर्वः, के इवोत्प्रेक्षित: ? त्रिमूर्द्ध इव त्रिमस्तक इव, केन ? अंसोत्सेधेन स्कन्योछायेण ॥ २५ ॥ मणेः प्रत्युरसस्यासीत्सुपातीकुर्वता जगत् । रवेः सर्वपथीनेन तेजसेवोदयाचलः ॥२६॥ मणेरिति-आसोत् सञ्जातः, कोऽसौ ? विष्णुः, कयम्भूतः ? उदयाचलः, केन ? तेजसा प्रकाशेन, कस्य ? मणे, कथम्भूतस्य ? प्रत्युरसस्य उरसि स्थितस्य कोस्तुमस्येत्यर्थः, किं कुर्वता सता ? सुप्रातीकुर्वता सुप्रभातीकुवंता, कथम्भूतेन ? सर्वपपोनेन सर्वान् पप आप्नोतीति सर्वपक्षीनं तेन, किम् ? जगद्भुवनम्, फस्येव ? रवेरिव तेजसा सूर्यस्येवेति ॥२६॥ समस्त शस्त्रोंसे सुसज्जित अथवा समस्त शखोंका प्राघात सहने में समर्थ शिलाके समान वक्षस्थलो ताने हुए एकाको प्रतिनारायण चल पड़ा था। यह अकेला ही ऐसा लगता था जैसे समस्त दिग्पाल ही चल पड़े हो ॥२३॥ घोड़ों को सेना चित्त विभ्रमके कारण बिना जांघ की होकर गिर पड़ी थी। तथा हाथियोंको सेना मर्मस्थल में प्रहार होने के कारण मस्तकहीन होकर लुढ़क गयी थी। क्योंकि तमोगुणमय हो जानेके कारण इस प्रतिनारायणने किसीको भी नहीं छोड़ा था ॥२४॥ कन्धोंको ऊपर तानता हुआ, उत्साह और गौरवते व्याप्त तथा तीन मस्तक युक्त के समान नारायणने इस (प्रतिनारायण) के मार्ग को रोक लिया था अर्थात् परम विरोधी हो गया था। ऐसा लगता था कि नारायण, प्रतिनारायणके पापके परिपाक रूपसे ही प्रकट हुना था ॥२५॥ उर स्थलमें धारण किये गये कौस्तुभमणिके सब पोर फैलनेवाले तेजके कारण नारायण उदयाचलके समान हो गया था क्योंकि उदयाचलपर आये सूर्यका प्रकाश भी सब दिशाओं में फैल जाता है । और जगदमें सुप्रभात हो जाता है [नारायणके द्वारा नैतिकताका प्रभात हुआ था] ॥२६॥ ४५

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419