________________
द्वादशः सर्गः
भक्तोऽन्वयाभिभवात् , कस्य १ ते तव, कथम् ? अद्य साम्प्रतम् , अतो मनुते, कः १ सविता रविः, कम् ? विलयं प्रध्वंस , कयोः १ उदयास्तमयसानुमतोरुदयाचलास्ताचलयोः । अनेदं तात्पर्यम्-विष्णोः कुलादभिभूतानां क्षोणीधराणां स्वकीयामुन्नति फल्गुमन्यमानानां विलये सति तन्मध्यवर्तिस्वादुदयास्तभूधरयोविलयं भनुतंऽहं निराश्रया भविष्यामिति सदस्य सूयरा प्रदर्शितम् ।।१३।।
तदितो निरूपय पयोधरयोस्तटयोभरेण मृन्दुमदगतिम् ।
बलिशोभितां सरितमश्वमुखीमपि सारसानुगमनाकुलिताम् ॥१४॥ तदिति-हे विलो निरूपयावलोकयस्व, कः ? त्वम् , काम् ? सरितम् , केयम् ? वदित इतस्ततः, कथम्भूतम् ? बलिशोगिताम् तरङ्गशोभिताम् , पुनः मृदुगन्दगतिं पेशलालसगमनाम् , केन ? पयोधरयोर्जल. धारिणोस्तटयोः यू.ल्यो रेण पुनः सारसानुगगनाकुलितां सारसानां लक्ष्मणानामनुगमगेन गमनपौनःपुन्येन आकुलिता भोग नीता गित्यक्षः । अपि शब्दोऽत्र समुच्चये न केवलं. सरितमवलोकय, अश्वमुखीं किसरीमध्यवलोकय, कयम्भूताम् ? पयोधरयोस्तनयोस्तटयोच्छितयोमरणोन्नत्येन दुमन्दगतिं पुनर्वलिशोभितां जठर राजित्रयविराजितां पुनः सारसानुगमनाकुलिता सारञ्च तत् सानुषु गमनं च, सेनाकुलिताम् ||१४||
इह सैकतं तरणितप्तमिदं परिहत्य ईसकुलमेति सरः । .
विरला वसन्ति च सति व्यसने किमु पक्षपातनिरता हि पुनः ॥१५॥ इहेति-दहा स्मिन्प्रदेशे इदं हसकुल तरणिततं दिनकरप्रदीतं सैकतं सिकतापुञ्ज परिहत्य परित्यज्य सरः सरोवरमेति वाति । युक्तमेतत् किं वसन्ति तिन्ति, के ? विरलाः सरपुरुषाः, अपि तु न केऽपि, क्व सति । व्यसने विनिवासनिपाते, उ अहो पुनः किं क्सन्ति, के ? पक्षपातनिरताः, अपि तु न, कथार ? हि स्पुटमिति शेषः ॥१५॥
परतो नतं जघनपाणिभरा हु पूर्वतः कुचभरात्किमपि ।
पुलिनेषु सूचयति तत्पदयोरमराङ्गानागमनमत्र पदम् ॥१६॥ परत इति-अभास्मिन्प्रदेशे सूचयति, किं कत्तु १ पदम् , किं कर्म १ अमराङ्गनागमनम् , कयोः पदम् ! तस्यदयोरमराजनाचरणयोः, केषु ? पुलिनेषु सैकतेषु, कथम्भूतम् ! नतम् , कथं यथा भवति ! बहु, कथम् ? परतः पश्चात् , कस्मान्लतम् ! जघनपाणिभरात् जघनभरेणान्तस्तित्वात् पायोभारोऽप्युपचर्यते, न तु साक्षादस्तीति भावः। तथा नतम् , कथम् १ किमपि कियत् , कथम् ? पूर्वतः पुरतः कस्मात् किमपि नतम् ? कुचभरादिलि |१६| आज अपनी ऊँचाई व्यर्थ ही समझते हैं । फलतः सूर्य भी उदयावल और अस्ताचल पर्वतोंकी समाप्तिकी कल्पना करता है, ऐसा मेरा विचार है ॥१३॥
जलके प्रवाइके रोकनेवाले किनारोंकी ऊँचाईके कारण धीरगम्भीर बहती हुई, तरंगोंसे सुन्दर तथा सारसोंके इधर-उधर आने-जानेसे आकुल इस नदीको तथा स्तनोंकी ऊँचाई और भारके कारण बिलासपूर्वक मन्दमन्द जाती, त्रिवलिसे सुन्दर तथा ठोस और उन्नत शिखरों (सार-सानु) पर चलने के कारण अश्वमुखी किनारीको भी देखिये ॥१४॥
सूर्यके आतपसे तपायी गयी चालुकामय स्थानको छोड़कर यह इंसाका झुंड तालाबकी ओर चला आरहा है। उचित ही है क्योंकि विरले ही चरित्रवान व्यक्ति आपत्ति आनेपर दृढ़ रहते हैं। जो पंखोपर उड़ने वाले हैं [ जो पक्षपाती लोग हैं ] उनका तो कहना ही क्या है ॥१५॥
जंघा तथा नितम्बोंके भारके कारण पड़ीकी तरफ बहुत गहरा तथा पंजेकी तरफ भी स्तनोंके भारके कारण कुछ कम गहरे पदचिह्न पतलाते हैं कि इन बालुकामय प्रदेशोंमें देवांकी देवियाँ विहार करके गयी हैं ॥१६॥