Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
पञ्चदशः सर्गः
अन्यदीयं चरितं प्रच्छादयति, किं मनुष्यः किमिति शब्देन मनुष्य आक्षिप्यते, मनुष्यमात्रोऽकुलीनो न रहयति || २१ ||
प्रशमय रुषितं प्रिये प्रसीद प्रणयजमप्यहमुत्सहे न कोपम् ।
तव विमुखतयाऽधिरूचापे मनसिशये कुपिते कुतः प्रसादः ||२२||
प्रशमवेति है प्रिये वल्लभे तत्तस्मात् कारणात् त्वं रूपितं रोपं प्रशमप, तथा प्रसीद प्रसन्ना भव, यस्मात् अहमपि नोत्सहे न सोढुं शक्नोमि कम् ? प्रययजमणि हसमुत्पन्नमपि कोपम्, कुतः कस्मात् प्रसादः प्रसन्नता स्यात् अपि तु न भवेत् क सति ? मनसिशयं कन्द कुपिते प्रानको कथम्भूते ? अधिरूद्रचापे अधिज्य कोदण्डे, कया ? तव विमुखतया भवत्याः पराङ्मुखत्वेन ॥ २२ ॥
मम यदि युवतिं विशङ्कयां श्वसिमि तव श्वसितैर्नृपान्ययोगः । भवतु मनसि संशयस्त्वमक्यात्प्रविभजसे त्वयि जीवितं कथं मे ||२३||
२७१
1
ममेति-यदि चेत् विशङ्करो शङ्काविपयीकरोषि का सौ त्वम् काम् ? युवति कामिनीम्, कथम्भूताम् ? अन्यामम् कस्य? मम, तदा मृणा एवमेव अन्ययोगः अन्यत्याः कामिन्याः योगः सम्बन्धः, यः श्वसिमि प्राणिमि ? तव भवत्याः श्वसितैः प्राणितैः भवतु नाम मनसि संशयः सन्देहः, कथं प्रविभजसे केन प्रकारेण पृथक्करोपि, कासी ? त्वं भवती, किम् ? जीवितं त्वयि स्थितम् कस्य ? मे मम कल्मात् ? ऐक्यात् अपृथक्त्वात् || २३ ॥
न पुनरिदमहं करोमि जीवन्निति शपथेऽधिकृते पुराकृतं स्यात् । स्वज कुपितमितीरिते नु सत्यं कुपितवती भवसीव तन्न जाने ||२४||
,
3
नेति - अहो सत्यं कुपितवती सवय तन्न जाने तन्न वेद्मग्रहम् के सति ? इरितेऽभिहिते सति कथित इत्यर्थः, कथम् ? इत्युक्तप्रकारेण त्यज जहि क्रिम, कुपितं कोपम् यतः स्वात् भवेत् किम् ? पुराकृतं कर्म च सति ? शपथे आज्ञायाम्, कथम्भूते ! अधिकृतेऽङ्गीकृते कथमिति ? जीवन् पुनरिदं नाहं करोमि इति ॥ २४ ॥
हुतिमवलोक्य नाथमानं कलयसि सत्यमिमं कृतापराधम् ।
अनुदितवचनं नवप्रियं मां गणयसि गर्वितमन्यवारितं वा ||२५|
बह्निति-कल्यास जागा, कासी ? त्वन् कम् ? इमं जनं कृतापराधं विहितागसम् कथम् ? सत्यं परमातः, किं कृत्वा ? पूर्वमवलोक्य निरीक्ष्य, कम् ? मामू, किं कुवाणंम ! नाथमानं याचमानम्, कथम्भूतं सन्तम् ? बहुतिथं बहूनां पूरणं बहून् जनान् मेलयित्वा के सह प्रार्थयन्तमित्यर्थः तथा गणयसि मन्यसे, कम् ? माम्, है तो क्या सम्मीची मातृ-पितृ पक्ष में (पक्षि ) उत्पन्न मनुष्य नहीं छिपायेगा ? ॥ २१ ॥ हे प्रिये, कोपको शान्त करो, प्रसन्न हो जाओ। मैं प्रणयकी लड़ाईको भी सहन नहीं कर सकता हूँ । तुम्हारे मुख फेर लेने पर और मनमें उत्पन्न कामदेवके धनुष चढ़ा लेनेपर मेरी कहाँ कुशल है ? ||२२||
यदि तुम्हें मेरी किसी दूसरी प्रेमिका के होनेका सन्देह है तो विश्वास रखो मैं तुम्हारी ही साँससे जीवित हूँ, पर सम्बन्ध है । मनके सन्देहको जाने दो। तुमपर ही मेरा जीवन हूँ । तुम्हारे प्राणोंमें एकमेक मेरे प्राणोंको क्यों अलग करती हो ? || २३ ||
1
शायद कभी पहले भूल हुई हो । क्रोध छोड़ो। 'फिर जीते जी कभी ऐसा अपराध नहीं करूँगा ।' ऐसी शपथ ले लेने पर भी मैं यथार्थ नहीं जानता कि क्यों तुम कुपित हो गई हो ||२४||
विविध प्रकार से तुम्हारी प्रार्थना करते हुए देखकर क्या मुझको वास्तवमें ही तुम
"

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419