________________
२८४
द्विसन्धानमहाकाव्यम्
सङ्ग्रामरङ्गं शवनृत्यरम्यं सुराः समागच्छत पश्यतेति । निमन्त्रणायेव निकाय्यमेषामापूर्य सूर्यं विरुतं विचक्रे || ६ ||
सङ्ग्रामेति तु विरुतं विचक्रे विशेषेण कृतवत् किं कृत्वा ? पूर्वमेषां सुराणा निकाय्यं मन्दिरमापूर्व संस्कृत्य, कस्मादिव ? निमन्त्रणायेव, कथमिति कृत्वा दर्शयति हे सुराः हे देवा: समा गच्छत पश्यत निरीक्षध्वं यूयम्, किम् ? संग्रामरङ्गम्, कथम्भूतम् ? शवनृत्यरम्यं प्रेतनर्तनपेशलम् ॥६॥ शुद्धं निसर्गेण कलङकम प्रदीयः कठिनं मनः स्वम् । बद्दिस्तदन्तर्युधि कुर्वतीय भेजे नृपाणां समितिः सवर्मा ॥ ७॥
शुद्धमिति – नृपाणां समितिः समूहः भेजे बभी कश्रम्भूता ? सवर्मा सकवचा, कि कुवतीबोचिता ? बहिर्ब्राह्यं ससदङ्गमन्तव्ये कुर्वतीय विदवतीय, कथम्भूतम् ? प्रदीयः मृदुतरम् पुनरपि कथभूतम् ? शुद्धं निर्मलम् केन ? निवर्येण स्वभावेत, पुनरपि कथम्भूतम् ? स्वमात्मीयं तथा कुर्वतीय, कि तत् स्वम् ? मनः, कथम् ? बहिर्बाह्यम् कथम्भूतं सत् ? अन्तः आन्तरम् अन्तर्गतमित्यर्थः पुनः कथम्भूतम् ? कठिनं निष्ठुरम् पुनरपि कथम्भूतम् ? कलव पापयुक्तम् केन ? निसर्गेण स्वभावेन पुनरपि क्व कुर्वती ? युधि रणे ॥७।।
रथो वरूथस्य हयस्य वाजी गजः करेणोः पदिकः पदातेः ।
दुर्मन्त्रितं ध्यानमिवात्मधियं स्वस्यैव संनद्धमिवाग्रतोऽभूत् ||८||
रथ इति – रथो वरूथस्याग्रतोऽभूद् बभूव दाजी ह्यस्याप्रतोऽभूत् गजः करेणोः हस्तिनोऽप्रतोऽभूत् तथा पदिकः पदातेरतोऽभूत् रथादिसर्व किमिवोत्प्रेक्षितम् ? दुष्टो मन्त्रः स जातोऽस्येति दुर्मन्त्रितं ध्यानमिव तथात्मविम्बमिव सन्नद्धं स्वस्यैवाग्रतोऽभूदित्युत्प्रेक्षितं चेति ॥८॥
राज्ञां सरेणुः कलुषस्वभावो रोषोद्गतश्वास इवाशु सूर्तः ।
सेने निषेधमिव मध्यमापत्प्रायः चतं नेच्छति पशुलोऽपि ॥ ६ ॥
राज्ञामिति सरेणुः तारक्षतं रजः मध्यम् आपत् किं कुर्वन्निव ? सेने ध्वजिन्यो निषेधन्निव वारयन्निव कथम्? आशु श्रोत्रम्, क इवोत्प्रेक्षितो ? राज्ञां नरेन्द्राणां मूर्तः कलुषस्वभावो रोषोद्गतः श्वास वेति, सुगमम् युक्तमेतत् प्रायो बाहुल्येन पशुलो तं नेच्छतीति विशेषः || ९ ||
मागध राजन्य चल रहे थे और विकारसे परे, श्री विष्णु कृष्ण वैर के कारण उसकी सब आशाएँ धुंधली हो गयी थीं तो भी विश्व और तीनों लोकोंको प्रलय पूरमें भोंकनेको उद्यत फालके समान जरासन्ध पाण्डव सेनाकी शोर बढ़ा जा रहा था ] ॥ ५ ॥
रकी तुरईका तार-गम्भीर धाराव देवलोकमें भी व्याप्त हो गया था । मानो यह उन्हें निमन्त्रण दे रहा था--' - 'हे देवताओ' आओ। और नाचते हुए योद्धानों, घड़ों और शिरोंके कारण कुतुहलपूर्वक देखने योग्य इस युद्धरूपी संहार नाटकको देखो' ॥ ६ ॥
कवच धारण करके युद्ध में उतरे युयुत्सु राजानोंकी लम्बी-लम्बी कतारें देखनेपर लगता था कि स्वभावसे ही शुद्ध और कोमल अपने अन्तस्तल और शरीरको कवचके बहाने बाहर से कठोर और मलिन दिखानेका प्रयत्न कर रहे हैं ॥ ७ ॥
रथ के आगे रथ जा रहा था, वाजीके श्रागे हम बढ़ा जा रहा था, हथिनीको पिछाड़कर हाथी चल रहा था और पदाति पदातिसे श्रागे निकलनेका प्रयत्न कर रहा था। इस प्रकार समस्त सेना उस कुध्यानके समान थी जिसमें खोटे मन्त्रका जाय होनेसे [इष्ट देवताका साक्षात्कार न होकर ] अपना ही समग्र प्रतिबिम्ब सामने श्रा जाता है ॥८॥