Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 298
________________ षोडशः सर्गः अलङ्घितव्योमगधार्यभूमिं प्रियामिवाशंसुरयं स राजा । चित्तेन लङ्कामवशात् प्रकोपव्याजं वहन्गजगृहान्निरैः ||१|| २८३ अलङ्घितेति सोऽयं राजा रावणः कस्मात् ? राजगृहात् राजमन्दिरात् किं कुर्वन् ? बहून् धरन्, क? प्रकोपाचं प्रकोपाक्षेपम् कस्मात् ? अवशात् पारतन्त्र्यात् कथम्भूतः ? माशंसुः प्रशंसन् काम् ? लङ्का, केन ? चित्तेन कामिव ? प्रियामिय, कथम्भूतां लङ्काम् ? अलङ्घितव्यो मगधार्थभूमि व्योम गच्छ वीति व्योमगाः विद्याधराः अलङ्घिताश्च ते व्योमगाश्च अलङ्तिव्योमगा: अलङ्घितव्योमगंर्धार्या भूमिवास्ताम्, अजेधैः खेचरेयिमाणावनिमित्यर्थः । हे मगधार्य, मगधाः क्षत्रियाः अर्थः स्वामी भगवानामयः अथवा मगध देशस्तस्यार्थः तस्य सम्बोधनं क्रियते हे भगवार्य श्रेणिक ? सोऽयं राजा जरासन्धो निरेयः कस्मात् ? राजगृहात् राजगृह्नगरात् किं कुर्वन ? बहन् किम् ? अतलमग्निम्, कथम्भूतमु, प्रकोपव्याजं क्रोधरूपम्, केन ? चितेन, कथम्भूतः ? आशंसुः काम ? प्रिया, कामिव भूमिमिव कथम्भूतो जरासन्धः ? अलङ्घितव्य: अजय्य इत्यर्थः || ४ || समागधैर्योऽनुगतः सहायैरक्षोद वैराकुलिताखिलाशः । रणाजिरं विश्वजगद्विनाशं यमः स्वयं कर्तुमिवावतीर्णः ||५|| समागधेरिति अवतीर्णो रावणः, किं कर्तुमिच ? रणाजिरं कर्तुमिव विधातुमिव कथम्भूतम् ? विश्वजगद्विनाशं विश्वानि च तानि जगन्ति तेषां विनाशो यत्र तत् कथम्भूतः ? यमः कालप्रायः, कथम् ? स्वयमात्मना, पुनः कथम्भूतः ? समागमेयः मां लक्ष्मीं गच्छति प्राप्नोतीति मार्ग मार्ग च तद्वे च मागधेय सह मागधैर्येण वर्तते इति समागवेयं पुनरपि कथम्भूतः ? अनुगतो युक्तः, कै: ? सहायैः मित्रैः पुनः कुलिताखिलाशः आकुलिता अखिला माशा येन स तथोक्तः व्यग्रोकृत समस्तदिक्कः कः सहायैः ? रक्षोदवैः रक्षida दवाः रक्षोदवास्तै राक्षसदावानलेरिति । भारतीयः पक्षः स जरासन्धः स्वयमात्मना यमोऽवतीर्ण कथम्भूतः सन् ? अक्षोदबैराकुलिताखिलाशः क्षोदो विकारः न क्षोदो यस्य तदक्षोदम् अक्षोदं च तद्वरं व अक्षोदरं तेनाकुलिता अखिलाशा येन तयोक्तः । अथवा अः नारायण: आत् क्षोदो यस्य तदक्षोदं वीराणां समूहो वैरं अक्षोदं च तद्वैरं च अक्षोदरं तेनाकुलिता अखिला आशाः समस्ता अभिलाषा यस्य सः योग मागः मगधदेशोद्भवैः क्षत्रियैः शेषं सुगमम् ॥ ६५ ॥ रावरण या जरासन्धका हाथ तलवारपर जा पहुँचा था, मनते स्थिरता या दृढ़ता पायी थी और आँखें शत्रुपर जमी हुई थीं । इस तरह वह श्रात्म-नियन्त्रण में था, तो भी भभकते क्रोध के कारण अपने ही शरीरको नोचता-सा लगता था ॥ ३ ॥ ऐसे राजा रावरणने लंकाको मन-ही-मन सराहना की थी क्योंकि यह प्रकाशग्रामी विद्याधरोंसे रक्षित थी— प्रथवा श्राकाश-गामियों द्वारा शासित विद्याधर लोक भी इस लंकाको महिमाको नहीं पा सकता था । किन्तु अपनी बेक्शीको क्रोध के रूप में प्रकट करता हुआ वह राजमहल से चला था [ ऐसे राजा जरासन्धने मागध घायों की भूमि ( मगध देश ) की अन्तरंग से वैसी सर्वांत प्रशंसा की थी जैसी कोई कामके वश होकर अपनी प्रियतमाकी करता है । तथा क्रोधाविष्ट होकर उसने राजगृहनगरीसे प्रयाण किया था ] ॥ ४ ॥ धारी लक्ष्मीकी प्राप्ति में साधक ( मान्ग ) सहायक, रावण के पीछे चल रहे थे श्रौर राक्षसोंकी सेनारूपी दावानलने समस्त दिशाको संकटसे व्याप्त कर दिया था । लगतर था कि रणभूमिके रूप में अखिल विश्व और तीनों लोकोंको विनाशकी लिए स्वयं यमराज ही स्वर्गले उतर कर श्राया है [ जरासन्धके पीछे लीला भूमि बनाने के अनुगत एवं सहायक

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419