________________
षोडशः सर्गः
अलङ्घितव्योमगधार्यभूमिं प्रियामिवाशंसुरयं स राजा ।
चित्तेन लङ्कामवशात् प्रकोपव्याजं वहन्गजगृहान्निरैः ||१||
२८३
अलङ्घितेति सोऽयं राजा रावणः कस्मात् ? राजगृहात् राजमन्दिरात् किं कुर्वन् ? बहून् धरन्, क? प्रकोपाचं प्रकोपाक्षेपम् कस्मात् ? अवशात् पारतन्त्र्यात् कथम्भूतः ? माशंसुः प्रशंसन् काम् ? लङ्का, केन ? चित्तेन कामिव ? प्रियामिय, कथम्भूतां लङ्काम् ? अलङ्घितव्यो मगधार्थभूमि व्योम गच्छ वीति व्योमगाः विद्याधराः अलङ्घिताश्च ते व्योमगाश्च अलङ्तिव्योमगा: अलङ्घितव्योमगंर्धार्या भूमिवास्ताम्, अजेधैः खेचरेयिमाणावनिमित्यर्थः । हे मगधार्य, मगधाः क्षत्रियाः अर्थः स्वामी भगवानामयः अथवा मगध देशस्तस्यार्थः तस्य सम्बोधनं क्रियते हे भगवार्य श्रेणिक ? सोऽयं राजा जरासन्धो निरेयः कस्मात् ? राजगृहात् राजगृह्नगरात् किं कुर्वन ? बहन् किम् ? अतलमग्निम्, कथम्भूतमु, प्रकोपव्याजं क्रोधरूपम्, केन ? चितेन, कथम्भूतः ? आशंसुः काम ? प्रिया, कामिव भूमिमिव कथम्भूतो जरासन्धः ? अलङ्घितव्य: अजय्य इत्यर्थः || ४ ||
समागधैर्योऽनुगतः सहायैरक्षोद वैराकुलिताखिलाशः ।
रणाजिरं विश्वजगद्विनाशं यमः स्वयं कर्तुमिवावतीर्णः ||५||
समागधेरिति अवतीर्णो रावणः, किं कर्तुमिच ? रणाजिरं कर्तुमिव विधातुमिव कथम्भूतम् ? विश्वजगद्विनाशं विश्वानि च तानि जगन्ति तेषां विनाशो यत्र तत् कथम्भूतः ? यमः कालप्रायः, कथम् ? स्वयमात्मना, पुनः कथम्भूतः ? समागमेयः मां लक्ष्मीं गच्छति प्राप्नोतीति मार्ग मार्ग च तद्वे च मागधेय सह मागधैर्येण वर्तते इति समागवेयं पुनरपि कथम्भूतः ? अनुगतो युक्तः, कै: ? सहायैः मित्रैः पुनः
कुलिताखिलाशः आकुलिता अखिला माशा येन स तथोक्तः व्यग्रोकृत समस्तदिक्कः कः सहायैः ? रक्षोदवैः रक्षida दवाः रक्षोदवास्तै राक्षसदावानलेरिति । भारतीयः पक्षः स जरासन्धः स्वयमात्मना यमोऽवतीर्ण कथम्भूतः सन् ? अक्षोदबैराकुलिताखिलाशः क्षोदो विकारः न क्षोदो यस्य तदक्षोदम् अक्षोदं च तद्वरं व अक्षोदरं तेनाकुलिता अखिलाशा येन तयोक्तः । अथवा अः नारायण: आत् क्षोदो यस्य तदक्षोदं वीराणां समूहो वैरं अक्षोदं च तद्वैरं च अक्षोदरं तेनाकुलिता अखिला आशाः समस्ता अभिलाषा यस्य सः योग मागः मगधदेशोद्भवैः क्षत्रियैः शेषं सुगमम् ॥ ६५ ॥
रावरण या जरासन्धका हाथ तलवारपर जा पहुँचा था, मनते स्थिरता या दृढ़ता पायी थी और आँखें शत्रुपर जमी हुई थीं । इस तरह वह श्रात्म-नियन्त्रण में था, तो भी भभकते क्रोध के कारण अपने ही शरीरको नोचता-सा लगता था ॥ ३ ॥
ऐसे राजा रावरणने लंकाको मन-ही-मन सराहना की थी क्योंकि यह प्रकाशग्रामी विद्याधरोंसे रक्षित थी— प्रथवा श्राकाश-गामियों द्वारा शासित विद्याधर लोक भी इस लंकाको महिमाको नहीं पा सकता था । किन्तु अपनी बेक्शीको क्रोध के रूप में प्रकट करता हुआ वह राजमहल से चला था [ ऐसे राजा जरासन्धने मागध घायों की भूमि ( मगध देश ) की अन्तरंग से वैसी सर्वांत प्रशंसा की थी जैसी कोई कामके वश होकर अपनी प्रियतमाकी करता है । तथा क्रोधाविष्ट होकर उसने राजगृहनगरीसे प्रयाण किया था ] ॥ ४ ॥
धारी लक्ष्मीकी प्राप्ति में साधक ( मान्ग ) सहायक, रावण के पीछे चल रहे थे श्रौर राक्षसोंकी सेनारूपी दावानलने समस्त दिशाको संकटसे व्याप्त कर दिया था । लगतर था कि रणभूमिके रूप में अखिल विश्व और तीनों लोकोंको विनाशकी लिए स्वयं यमराज ही स्वर्गले उतर कर श्राया है [ जरासन्धके पीछे
लीला भूमि बनाने के
अनुगत एवं सहायक