________________
षोडशः सर्गः ततः समीपे नवमस्य विष्णोः श्रुत्या पलं संभ्रमदष्टमस्य ।
क्रुधा दशनोष्ठमरिं मनःस्थं गाढं जिघत्सन्निव संनिगृह्य ॥१॥ तत इति-द्विः । कुलकेन व्याख्यास्यामोऽधुना। ततो रामपाण्डवप्रयाणानन्तरं निरेयो निर्गतवान्, रावण: कि कुर्वन्निव ? जिघत्सन्निव ग्रसितुमिच्छुरिव कम् ? अरिंशत्रुम्, कथम्भुक्तन् ? मनःस्थम्, किं कृत्वा? पूर्व सन्निगृह्म निपीडच, कथम् ? गादमत्यर्थम्, कि कुर्वन् ? क्रुषा कोपेन ओष्ठं दशन् खादन् पुनः किं कृत्वा निरेयः ? अष्टमस्य अष्टानां समापूरणोऽएमः तस्याष्टमस्य विष्णोर्लक्ष्मणस्येत्यर्थः, वलं सैन्यं श्रुत्वा आकर्य कथम्भूतस्य ? नवमस्य नवा नूतना मा लक्ष्मीर्यस्य तस्य अथवा अस्य विष्णोः बलं कि विशिष्टम ? नवम् अपूर्वम् कि कुर्बत् ? संभ्रमत् पर्यटत, क्व ? समीपे निकटे । अथ भारतीयः-सोऽयं जरासन्धो राजा नियो निरगमत्. किं कृत्वा ? अस्य विष्णरायणस्य बलं श्रुत्वा, कथम्भूतस्य ? नवमस्य नवानां सङ्ख्यापूरणो नवमः तस्य, भव ? समीपे कथम्भूतम् ? सम्भ्रमदष्टं संभ्रमास्तम्, शेर्ष प्राश्वत् ।।१।।
तइंशमीताधररागसङ्गादिवारुणादस्त दुपाश्रयेण ।
पिङ्गयोन बोरुदतथमराजिनेभ्राडिवेन्द्रायुधमध्यकेतुः ॥२॥ तदंशेति-कथम्भूतो रावणः ? अरुणाक्षः बरुणे अक्षिणी यस्य स तथोक्तः कस्मादिव ? तदंशभीता. घररागसंगादिव तस्य रावणस्य दंशस्तदंशस्तदंश भीश्वासावधरच तद्देशभीताधरस्तस्य यो रागरतस्य संगात् संबन्धादिव, पुनः कथम्भूतः ? उद्गतयूमराजिः उद्गता धूमरा जिर्यस्य सः समुत्पन्नमणिः, कयोमध्ये ? पिङ्गयोद्ध्वोः केन ? तदुपाश्रयेण तयोरक्ष्णोर्लोचनयोर्य उपाश्रयस्तेन क इव ? नभ्राडिव मेघ इव कथम्भूतो सम्राट् ? इन्द्रायुधमध्यकेतुः इन्द्रायुधस्य मध्ये केतुर्यस्य सः ॥२॥
हस्तं कृपाणे हृदयं स्थिरत्वे दृष्टिं सपत्ने च समादधानः ।
सदात्मतन्त्रोऽप्युदितस्य मन्योरालुच्यमानाङ्ग इव स्यदेन ॥३॥ हस्तमिति-कथम्भूत इव ? मन्योः को घस्य स्थदेन वेगेन आलुच्यमानाङ्ग इब आहियमाणशरीर इव, कथम्भूतस्य ? उदितस्य उत्पन्नस्य, कथम्भुतोऽपि ? वात्मतन्त्रोऽपि स्वायत्तोऽपि, कथम्मूतोऽपि ? सदात्मतन्नोऽपि सन्त आत्मनन्त्रा यस्य स तथोक्तः, कथम् ? सदा सर्वकालम्, कि कुर्वाणः ? कृपाए खड्गे हस्तं कर समादधानः आरोग्यन् तथा स्थिरत्वे स्वयें हृदयं दृष्टि सपत्ने शत्रौ च ।।३.३
समुद्र पार करनेके बाद लंकामें बढ़ती हुई प्राठवें विष्णु ( लक्ष्मण ) की नूतन सेनाके निकट ना पहुँचनेका समाचार सुनकर रायगने [ गंगा पार करनेके बाव राजधानीके निकट पहुँची और भयके साथ देखी गयी नौवें विष्णु ( श्रीकृष्ण ) की सेनाका सन्देश मिलते ही जरासन्धने ] क्रोधसे अोठ चबा लिये थे । मानो मनमें बैठे शत्रु राम या कृष्णको जोरसे पोठोंमें बन्द करके मार डालना चाहता था ॥१॥
राधरण अथवा जरासन्ध, कहीं मुझे चबा न जाये', इस भयसे अोठोंकी लाली अखिोंमें पहुंच गयो यो। क्रोपसे जलती आँखोंके निकट होनेके कारण भृकुटियां धूम्ररेखाके समान तन गयी थीं। तथा नेत्रोंको झाँकी बिना बाबलोंके चमकती बिजलीमें धूम्रकेतुके समान लगती थी॥२॥
१. सर्गेऽस्मिन् उपजातिवृत्तम् ।
vasanapurARAM