________________
पश्चदशः सर्गः
२८१
पुष्पमिति - अपेयुरपसत्रः अपसृतवन्तः के ? भूकम्पम् किं कृत्वा ? विहृत्य संक्रीड, क्व ? पयसि जले, कथम् ? इति उक्तप्रकारेण किं कुर्वतीय ? पयसि उपाहरतीबाद+ दतीव किम् ? पुष्पं प्रसूनं तथा प्रवालं कोमलपल्लवं कथम् ? भूयो मुहुर्मुहुर्वारंवार मिति यावत् कथंभूतं द्वयम् ? अखिलं समस्तम्, पुनः कथंभूतम् ? सर्वस्वं पुनः भूपैः आहृतम् आनीतमिति संबन्धो बोद्धव्यः, कस्य ? स्ववनस्य आत्मकान्तारस्य कस्मात् ? कोपात् रोषात् के वा विजिगीषत्रः स्युः अपि तु न केऽपि, कथंभूताः सन्तः ? अन्यदुत्सुकधियः अन्यस्मिन् उत्सुका धीर्येषां ते तथोक्ताः, किं कुर्वन्तः ? जयन्तः किम् ? अन्यधनमिति || ५०॥
इति श्रीनिरवद्यविद्यामण्डनमण्डिस पण्डितमण्डलमण्डितस्य षट्तर्कचक्रवर्तिनः श्रीमद्विनयचन्द्रपण्डितस्य गुरोरन्तेवासिनो देवनन्दिनाम्नः शिष्येण सकलकलोद्भवचारुचातुरीचन्द्रिका चोरेण नेमिचन्द्रेण कृतायां द्विसन्धानकवेर्धनंजयस्य राघवपाण्डवीयापरनाम्नः काव्यस्य पकौमुदीनामदधानायां टीकायां कुसुमावचय जलक्रीडाव्यावर्णनं नाम पञ्चदशः सर्गः ॥ १५ ॥
क्रोध में आकर हरण किये गये वनके फूल, कोमल पत्र वापस करते हुएके समान इन सबसे युक्त जलराशिको छोड़कर जलक्रीड़ा करनेके उपरान्त त्वरासे पानीमें से निकल आये थे । ineप विजयी पुरुष दूसरेको सम्पत्तिपर दृष्टि नहीं डालते हैं ॥५०॥
आदि समस्त सम्पत्तिको राघव पाण्डव राजा लोग क्योंकि लक्ष्य के प्रति कृत
निर्दोष विद्याभूषणभूषित, पण्डितमण्डळी पूज्य, षट्तर्कचक्रवर्ती श्रीमान् पण्डित विनयचन्द्र रुके प्रशिष्य, देवनन्दिके शिष्य, सकलकलाधातुरी- चन्त्रिकाचकोर नेमिचन्द्र द्वारा विरचित कविधनंजय के राजद-पाण्डवीय नामले ख्यात हिसन्धानकाव्यकी पदकौमुदी टीकाम कुसुमापचय जलक्रीडादर्णन नामका पंचदश सर्गे समास ।
३६