Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 335
________________ ३२० निसन्धानमहाकाव्यम् विवशोऽपि चित्रमवलोकमयमवगमं च नामुचत् । येन तिमिरमभितो ददृशे कमलोदरेण विचिदे न वेदना ॥१७॥ विवश इति-चित्रमाश्चर्य विवशोऽपि परवशोऽपि सन्नवलोकं दर्शनमवगमं ज्ञानं घायं विष्णुनामुचन्न त्यक्तवान् तथाऽभितः सामस्त्येन तिमिरं येन कारणेन कमलोदरेण विष्णुना ददृशे दृष्टम्, तथा चकारेण पूर्वोक्तः प्रतिपेयोऽपि लभ्यते, तेनायमर्थ:-वेदना पीडा । न विविदे न ज्ञातेति ॥१७॥ विधुतव्यथः क्षणमवाप युधि न किमु माधवोहितम् । दाशरथिरविरतः प्रहरनिलयं कुलस्य सहसार रक्षसः ॥१८|| विधुतेति--हिनावाप अपितु प्रापैव प्राप्तवानेव, कोऽसौ ? दाशरथी रामः, कम् ? अहितं शत्रुम्, क्य? युधि सभामे, कथम् ? क्षणं मुहूर्त कम्, कथम्भूतः ? अविरतो निवृत्तः पुनः उमाघवः कोतिप्रियः पुनः विधुतव्यथः त्यतपोड:, किन ? कुलमा निलयं निनाम पहरन संहग्न्, कथम्भूतस्य ? सहसार. रक्षसः सहसारे रक्षोभिर्वर्तन इति सहसाररक्षाः तस्व सबलिष्ठराक्षसस्य रावणस्येत्यर्थः, अथवा बार प्राप रामः, कम् ? निलयम्, कि कुर्वन् ? प्रहरन्, काय ? रक्षसो रावणस्य, कथम् ? सहसा शीघ्रामिति । भारतीयः--उ अहो, कि नावाप कि न प्राप्तवान्; अपितु प्राप्तवान, कोऽसौ ? माधवो विष्णुः, किम् ? हितम्, क्य ? युधि, कयम् ? क्षणम्, कथम्भूतः? दाशरथिरविः दाशो धूर्तः कुशल इत्यर्थः, रथी सारथिः दानश्वासो रयी च दाशरथी दाशरयों रविर्यस्य 'सुविधावन प्रकाशनात् स तथोक्तः मतः कारणात् ररक्ष पालितवान्, कोऽसौ ? स माधवः, कम् ? निलयम्, कस्य ? कुलस्य, कि कुर्वन् ? सहसा शोध प्रहरन् । शेष तुल्यम् ।। १८६ सदृशौ चलेन समकालमधिकृतजयौ निजोद्धती । पुण्यदुरितनिचयाविव तौ व्यतिरेधतुर्न तु जवाद् व्यतीयतः ॥१६॥ सघशाबिति--तो जिगीषुप्रतिजिगीषू पुण्यदुरितनिचयो हव व्यतिरेधतुः परस्परं प्रतवन्ती व्यतिजघ्नतुरित्ययः, कथम्भूतौ ? सहशी समानी समानकक्षाबित्यर्थः, केन ? बलेन शरीरसत्त्वेन, कथम्भूती अधिकृतजयो अङ्गीकृतजयो, कथम् ? समकालं तुल्यसमयं यथा भवति पुन: निजोद्धती निजात्मीया उद्धतिर्ययो: तो तु पुनर्न वतीयतुः, न परस्परं गतो विरतो, कस्मात् ? जवादेगादिति ॥१९|| । शक्ति लगनेसे नारायण (श्री लक्ष्मण-कृष्ण) अशक्त हो गये थे किन्तु उनकी दर्शन और ज्ञानको शक्तिका लोप नहीं हुया था । पाश्चर्य यही है कि शक्तिके प्रभावसे नारायण चारों ओर अन्धकारको देखते थे किन्तु वेदना का अनुभव नहीं करते थे ॥१७॥ कोति (उमा)के स्वामी, युद्धमें लीन, अनुजफे प्राघातकी मार्मिक पीडाको दबाये हुए तथा बलवान् (सहसार) राक्षसोंसे घिरे रावणको पैतृक राजधानीपर प्रहार करते हए दाशरथि रामने क्या क्षण-भरमें ही शत्रुको नहीं घेर लिया था ? जरासंधके प्रहारकी व्यथाको भूले, माधवने क्या क्षरण-भर हो में युद्धस्थली में अपना भला (हित) नहीं किया था ? अपितु किया ही था। कुशल नीतिमानों (दाशः) तथा सारथियों (रथी)में सूर्य (श्रेण्ड) श्रीकृष्णने सहसा भाक्रमण करके पाण्डव कुलके आधार (निलय) अर्जुनकी रक्षा को थी ॥१५॥ __ शारीरिक बलकी दृष्टि से एक समान, एक ही समयमें विजय प्राप्त करनेके लिए प्रयत्नशील और स्वभावते हो उद्धत वे दोनों [नायक (राम-कृष्ण) और प्रतिनायक १. सुविधायन-प० ज० । सुविधान-प० मा ।

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419