Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 361
________________ अष्टादशः सर्गः प्रभावै रोचनीयस्य भीतेवोदेतुमोजसः । प्रभा वैरोचनी यस्य वीतोच्छ्वासेव चावनिः' ॥१॥ ___ प्रभेति-इदानी कुलकेन व्याक्रियते, बभूवेति क्रियाध्याहार्या, बभूव सजाता, का ? वैरोचनी प्रमा भास्करीदीप्तिः, केव? भीतेव, कि कत्तुम् ? उदेतुम्, कस्मात् ? ओजसः प्रतापात्. कस्य ? यस्य पुंसः, कथम्भूतस्य ? रोचनीयस्य भासनीयस्य दीपस्येत्यर्थः, कः ? प्रभावः माहात्म्यैः, तथा च बभूव का ? अवनिमेंदिनी, केव ? वोसोच्छ्वासेव२ गतोवश्वासेवेत्यर्थः विषमपादाभ्यासो यमकः ॥१॥ तथापि स पुमानन्ते यद्वयवस्थितमाकुलम् । सहास्य यशसा शुभ्रं यद्वयवस्थित मा कुलम् ||२|| तथापीति-यद्यप्येवं यस्य प्रतापो विज़म्भते तथापि स पुमान् पुरुषो यत् यस्मात् कारणात् यद्यस्मात् पुरुषान्मा व्यवस्थित मातिष्ठत किम् ? कुलम्, कथम्भूतम् ? आकुलम्, कथम् ? सह पार्द्धम्, केन ? यशसा, क्व ? मन्ते अवमाने, कस्य ? अस्य पुंसः कथम्भूतं सत्कुलम् ? व्यवस्थितं विगतावस्था संजाता अस्य व्यवस्थित तारकादित्वादितच स्थिरास्थमित्यर्थः, पुनः शुभ्रम् । पादाभ्यासो यमकः ॥२॥ भवेयुरन्ते विरसाः समं देहा विभूतयः । राज्ञां माहंक्रिया भूवन्समन्देहाविभूतयः ॥३॥ भवेयुरिति-भवेयुः स्युः, के ? देहाः कायाः विरसाः, क्व ? अन्ते अवसाने, कथम् ? समं युगपत्, यतः यस्मात् तस्मात् मा भवन्तु, काः ? अहंक्रियाः अहङ्काराः, कथम्भूताः ? विभूतयो विनष्टा भुवः पृथिव्या उतिः प्रतिपालन याम्यस्ता विभूतयः, तथा मा भूवन का ? विभूतयः संपदः, कथम्भूताः ? समन्देहाः मन्दा पासावोहा च मन्देहा तया सह वर्तते इति समन्देहा: कार्पण्यवृत्तयः , केपाम् ? राज्ञा नरेन्द्राणामिति । पादाभ्यासो यमकः ॥३॥ प्रखर प्रतापी विष्णु ( राम-कृष्ण ) के माहात्म्यके कारण तथा उसके प्रज्वलित तेजके सामने सूर्यका प्रकाश उदयके समय ही डर गया था। तथा भयके कारण पूरी पृथ्वी को सांस हो रुक गयी थी ( क्योंकि सन्ध्या समयमें वायुका वेग रुक जाता है) ॥१॥ तो भी यह पुरुषोत्तम चिन्ताकुल हो उठा था। क्योंकि [महासमरके] अन्तमें उसे व्यवस्थित, परम शुद्ध और अपने यशके आधार फुल धर्मको अव्यवस्था ( संकर ) की आशंका हो उठी थो [ महायुद्ध के बाद ऐसा होता है इसीलिए गोतामें अर्जुन भी महाभारत से कांप उठा था ] ॥२॥ अन्तमें पृथ्वीके पालनमें असमर्थ ( भू-उति-वि ) होकर शरीर भो नीरस हो जाता है इसलिए राजाओंको राज्यलक्ष्मीका अहंकार नहीं करना चाहिए तथा इसकी प्राप्ति की अमिलाषाको भी मन्द ही रखना चाहिये ॥३॥ १. सर्गेऽस्मिनुष्टुप् वृत्तम् । २. बस्तस्थेवेत्यर्थः-८० ज०। ३. यः परोपकारावृत्तयः प० । परोपकारानिष्टा इत्यर्थः ६० । परोपकारनिष्टा इत्यर्थः ज. ।

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419