________________
अष्टादशः सर्गः
प्रभावै रोचनीयस्य भीतेवोदेतुमोजसः ।
प्रभा वैरोचनी यस्य वीतोच्छ्वासेव चावनिः' ॥१॥ ___ प्रभेति-इदानी कुलकेन व्याक्रियते, बभूवेति क्रियाध्याहार्या, बभूव सजाता, का ? वैरोचनी प्रमा भास्करीदीप्तिः, केव? भीतेव, कि कत्तुम् ? उदेतुम्, कस्मात् ? ओजसः प्रतापात्. कस्य ? यस्य पुंसः, कथम्भूतस्य ? रोचनीयस्य भासनीयस्य दीपस्येत्यर्थः, कः ? प्रभावः माहात्म्यैः, तथा च बभूव का ? अवनिमेंदिनी, केव ? वोसोच्छ्वासेव२ गतोवश्वासेवेत्यर्थः विषमपादाभ्यासो यमकः ॥१॥
तथापि स पुमानन्ते यद्वयवस्थितमाकुलम् ।
सहास्य यशसा शुभ्रं यद्वयवस्थित मा कुलम् ||२|| तथापीति-यद्यप्येवं यस्य प्रतापो विज़म्भते तथापि स पुमान् पुरुषो यत् यस्मात् कारणात् यद्यस्मात् पुरुषान्मा व्यवस्थित मातिष्ठत किम् ? कुलम्, कथम्भूतम् ? आकुलम्, कथम् ? सह पार्द्धम्, केन ? यशसा, क्व ? मन्ते अवमाने, कस्य ? अस्य पुंसः कथम्भूतं सत्कुलम् ? व्यवस्थितं विगतावस्था संजाता अस्य व्यवस्थित तारकादित्वादितच स्थिरास्थमित्यर्थः, पुनः शुभ्रम् । पादाभ्यासो यमकः ॥२॥
भवेयुरन्ते विरसाः समं देहा विभूतयः ।
राज्ञां माहंक्रिया भूवन्समन्देहाविभूतयः ॥३॥ भवेयुरिति-भवेयुः स्युः, के ? देहाः कायाः विरसाः, क्व ? अन्ते अवसाने, कथम् ? समं युगपत्, यतः यस्मात् तस्मात् मा भवन्तु, काः ? अहंक्रियाः अहङ्काराः, कथम्भूताः ? विभूतयो विनष्टा भुवः पृथिव्या उतिः प्रतिपालन याम्यस्ता विभूतयः, तथा मा भूवन का ? विभूतयः संपदः, कथम्भूताः ? समन्देहाः मन्दा पासावोहा च मन्देहा तया सह वर्तते इति समन्देहा: कार्पण्यवृत्तयः , केपाम् ? राज्ञा नरेन्द्राणामिति । पादाभ्यासो यमकः ॥३॥
प्रखर प्रतापी विष्णु ( राम-कृष्ण ) के माहात्म्यके कारण तथा उसके प्रज्वलित तेजके सामने सूर्यका प्रकाश उदयके समय ही डर गया था। तथा भयके कारण पूरी पृथ्वी को सांस हो रुक गयी थी ( क्योंकि सन्ध्या समयमें वायुका वेग रुक जाता है) ॥१॥
तो भी यह पुरुषोत्तम चिन्ताकुल हो उठा था। क्योंकि [महासमरके] अन्तमें उसे व्यवस्थित, परम शुद्ध और अपने यशके आधार फुल धर्मको अव्यवस्था ( संकर ) की आशंका हो उठी थो [ महायुद्ध के बाद ऐसा होता है इसीलिए गोतामें अर्जुन भी महाभारत से कांप उठा था ] ॥२॥
अन्तमें पृथ्वीके पालनमें असमर्थ ( भू-उति-वि ) होकर शरीर भो नीरस हो जाता है इसलिए राजाओंको राज्यलक्ष्मीका अहंकार नहीं करना चाहिए तथा इसकी प्राप्ति की अमिलाषाको भी मन्द ही रखना चाहिये ॥३॥
१. सर्गेऽस्मिनुष्टुप् वृत्तम् । २. बस्तस्थेवेत्यर्थः-८० ज०। ३. यः परोपकारावृत्तयः प० । परोपकारानिष्टा इत्यर्थः ६० । परोपकारनिष्टा इत्यर्थः ज. ।