________________
सप्तदशः सर्गः . लक्ष्मी खलामुभयभागितया विलोला
स्वीकर्तुमेप गणिकामिव जागरूकः । संनद्य मुञ्च शयनं प्रधनं जयेति
स्तुत्यै परं हरिरबोध्यत सूतपुत्रैः ॥ ११ ॥ इति श्री सिन्धानकवर्धनञ्जयस्य कृतौ राघव-पाण्डवीये महाकाव्ये
रात्रिसम्भोगवर्णनं नाम सप्तदशः सर्गः ॥ लक्ष्मी मिति-अबोध्यत प्रबोधितः, कोऽसौ ? कर्मतापन्नः ? एष हरिविष्णुः, कैः क्रतुभिः ? सूतपुत्र घापातिकमङ्गलपाठकमुत्रः, कस्यै ? स्तुत्यै स्तवनाय, कमिति कृत्वा प्रकाश्यते, हे देव ! मुञ्च अपाकुरु । त्यजेत्यर्थः, किम् ? शपनं शय्यां तथा जय, किम् ? प्रचनं सङ्ग्रामम्, किं कृत्वा ? पूर्व सन्ना सन्नहनं कृत्या, कयम्भूतं प्रधनम् ? परं न्याय्यम्, अथवा परशब्देन केवलार्थो गम्यते, तेनायस्थंः परं केवलं स्तुत्य सूतपुत्रः हरिरबोध्यत इति लब्धम्, कयम्भूतो हरिः ? जागरूकः जागरणशीलः, कि कर्तुम् ? खलां प्रतारणपरा लक्ष्मी स्वीकत्तु म्. कया ? उभयमागितया निमीषुप्रतिजिगीषुद्वयजनितया, पुनः विलोलां चालाम्, कामित्र ? गणिकामिव वेश्याङ्गनामिव' ॥ ९१ ॥ इति निरवद्यविद्यामण्डनमण्डितपण्डितमण्डलीडितस्य पट्तकचक्रवर्तिनः श्रीमद्विनयचन्द्रपण्डितस्य गशेरन्तेवासिनो देवनन्दिनाम्न; शिष्येण सकलकलोगवचारुचातुरीचन्द्रिकाचकोरेण नेमिचन्द्रेण विरचितायां द्विसन्धानकबेधनञ्जयस्य राघचपाण्डबीयापरनाम्नः काव्यस्य पदकौमुदीनाम दधानायां टीकायां रात्रिसम्भोगव्यावर्णनं नाम सप्तदशः सगः ॥३॥
जाग गये थे। तथा वाल ( उशेयमान ) सूर्यको शत्रुओंका सोनेका छत्र समझकर सूंड बढ़ा दो थी तथा इसे झटककर खींचनेका प्रयास कर रहे थे ॥६॥
उभय पक्षों ( राम-रावण तथा पाण्डव-कौरवों ) की पोर झुकती और पलटती फलतः विलोल तथा गरिएकाके समान खल ( गुरण-दोषके विवेकहीन ) लक्ष्मीको अपनी बनानेके लिए सदैव जागरूक हरि ( राम-कृष्ण ) भी बन्दियोंके द्वारा जगाये गये थे। वे कह रहे थे हे विष्णो ! शय्याको छोड़िए, युद्धवेषको धारण करिए और विनाशक तथा परम भूतिके साधक संग्रामको जीतिए ॥ ११ ॥
इति निर्दोष विद्याभूषणभूषित पण्डितमण्डलीके पूज्य, घटतर्क चक्रवर्ती श्रीमान् पण्डित विनयचन्द्र गुरुके शिष्य---देवनन्दिके शिष्य, सकलकतावातुर्यचन्द्रिका-चकोर नेभिचन्द्र द्वारा विरचित कवि धनञ्जयके राबद-पापडवीय नामसे ख्यात, द्विसन्धान काष्यकी पदकौमुदी नामक
टीकामें राग्निसम्भोग वर्णन नामक सप्तदश सर्ग समाप्त ।
१. वसन्ततिलका वृत्तम् ।