________________
द्विसन्धानमहाकाव्यम् रात्रिवृत्तमलमेवमनूद्य त्वं वधूः खलु विलक्ष्य खलेति ।
हुंकृतैः प्रतिहितोऽपि सखीभिः स्त्रीरतान्यधिजगौ शुकशावः ।।८८॥ रात्रोति-अधिजगी बन्दादोत्, कोऽसो ?. शुकशाव: कोरपिल्लः, कानि ? स्त्रीरतानि, कथम्भूतोऽपि प्रतिहतोऽपि प्रतिषिद्धोऽपि, काभि: ? सखोभिः वयस्याभिः, कैः कृत्वा ? हुंकृतः, कमिति कृत्वा प्रकाश्यते, एवं च सति हे शुकशाब ! अलमनूद्य त्वं मा अनुवादोर्मा अनुवदः, कोऽसो ? त्वं भवान्, किम् ? रानिवृत्तं 'रजनोवृत्तान्तम्, हे खल ! तथा खलु विलक्ष्य मा विलक्षय मा लज्जयेत्यर्थः, कोऽसौ ? त्वम्, का ? वधूः कामिनोरिति ॥ ८८ ।। सूर्योऽभ्युदेष्यति कदाजिभरोऽथवेति
ध्यायन्निवाश्वनिवहः स्तिमितान्तरात्मा । पश्यनिवाक्षिभिरसूचय_सुमो
घोणापुटस्फुरणसूत्करणेवियोधम् || ८६ ।। सूर्य इति-असूचयत् निवेदितवान्, कोऽसो अश्वनियहः तुरङ्गसमूहः, कम् ? विद्योघं प्रभातम्, कै: कृत्वा ? घोणा पुटस्फुरणसूत्करणः नासापुटसञ्चरणसूत्करणः, कथम्भूतः ? ऊर्ध्व सुप्तः ऊर्ध्वनिद्राणः, क: कृत्वा ? अधिभिलोचनः, किं कुर्वग्निव ? पश्यन्निव कम् ? विरोधम्, पुनः कथम्भूतः ? स्तिमितान्तरात्मा निश्चलान्तरात्मा, किं कुर्वन्निव ? ध्यायनिव, कमिति कृत्वा प्रकाश्यते, कदा कस्मिन् काले अभ्युदेष्यति उद्गमिष्यति, कोऽसो ? सूर्यः, अथवा कदा भविष्यति कोऽसौ ? आजिभरः सङ्ग्राम इति ॥ ८९ ॥
नीत्वा पाश्नोभयेनापि निद्रा युद्धोत्स्वप्नेनेव नागा विबुद्धाः । शत्रोश्छत्रं हैममाशङ्कथ बालं हस्तावृत्त्याक्रष्टुमैच्छनिवार्कम् ॥९॥
नोत्वेति-नागा हस्तिनः, ऐच्छन् वाञ्छन्तिस्म, किं कमिव ? बालमर्क सूर्य हस्तावृत्या शुण्डादण्डपरावर्तन आक्रष्टुमिब, कि कृत्वा ? पूर्वमाशङ्कय, किम् ? छत्रम्, कथम्भूतम् ? हेमं हिरण्मयम्, कस्य ? शत्रोविपक्षस्य, कि विशिष्टा ? विबुद्धाः, केनेव ? युद्धोत्स्वप्नेनेव रणोद्गतस्वप्नेनेव, किं कृत्वा ? पूर्व नीत्वा समाप्य, कम् ? निद्रा स्वापम्, केन ? पार्वेन, कथम्भूतेन ? उभयेनापि द्वयेनापोति शेषः ॥ ९ ॥ ( अवमर्दन ) करनेवाला कौन-सा ऐसा दोष है जिसे शान्त नहीं करता है ? अर्थात् सर्व दोषी होनेके कारण मालिश करके प्रायश्चित करता है ॥ ७ ॥
____ 'रालको जो हुआ उसको पुनरावृत्ति रहने दो। हे खल ? तुम क्यों बहुओंको लज्जित कर रहे हो कह कर सखियोंके द्वारा 'हूँ-हूँ' करके रोके जाने पर भी तोतेके बच्चेने खियोंको रतिकेलिको कह डाला था ॥८॥
__'सूर्य कब उगेगा अथवा घमासान युद्ध कब होगा' स्थिर चित्तसे यही सोचते हुए के समान खड़े-खड़े सोये घोड़ोंके समूहने प्रोखोंसे देखे गयेके समान नथुनोंकी फुकारसे प्रातःकालकी सूचना दी थी [ ध्यानलीन, अन्तरात्मामें मान योगी भी कर्म संग्रामके अन्तमें शुद्ध प्रात्मा रूपी सूर्यके उदयको प्रतिभा करते हैं और मुक्त प्रात्मस्वरूपको साक्षात् प्रांखोंसे देखे गये समान करके कैवल्य प्राप्तिको सूचना श्वासोच्छवास मात्रसे देते हैं ] ॥ ६ ॥
दोनों करवट सो लेनेके बाद हाथियोंने स्वप्न में युद्धको ही देखा था और चौंककर
1. रजनी चेष्टितं ५० द० । २. स्वागता वृत्तम् । २. उद्भनिद्राण:--; उनिस नि-६० । ४. वसन्त-तिलका वृत्तम् । ५. शालिनी वृत्तम् ।