________________
'३४३
सप्तदशः सर्गः आश्लेषमन्तः क्वथनं प्रणामं कामोपदंशानि च चुम्बनानि |
दृष्ट्वाङ्गनानामसहा निसोढुं हासादिवासौ स्फुटिता प्रभासीत् ॥ ८५ ॥ आश्लेषमिति-आसीत् सज्ञाता, का ? असौ प्रभा प्रभातम्, कथम्भूता ? हासादिव स्फुटिता, कि कुर्वाणा ? असहा असहमाना संवरितुमसमर्या, किं कर्तुम् ? निसोटुम्, किं कृत्वा ? पूर्व दृष्ट्या कम् ? . आश्लेषमालिङ्गने तथा प्रणामं प्रणतिम्, कथं यथाभवति ? अन्तःक्वथनम् अन्तःकरणपाकं तथा च चुम्बनानि, कथम्भूतानि ? कामोपदंशानि कन्दर्पव्यञ्जकानि, कासाम् ? अङ्गनानां कामिनीनामिति ॥ ८५ ।।
अन्योन्यनिद्रावसरं प्रतीच्छवन्द्रं न सुप्वाप कृतावधानम् ।
अध्यात्मतत्त्वानि कषायिता जागयया ध्यायदिव स्मरस्य ॥६॥ अन्योन्यति-न सुष्वाप न शेते स्म, कि कत? द्वन्द्वं मिथुनम्, कथं यथा भवति ? कुतावधान विहिततत्परत्वं यथा, किं कुर्वत् ? प्रतीचछत् परस्परमभिलषदित्यर्थः कम् ? अन्योन्यनिद्रावसरं परस्परशयनप्रस्तावम्, कथम्भूतं ? कपायिताक्षं सरागलोचनम्, कया? जागयया उन्निद्रतया, किं कुर्वदिव ? ध्यायदिव स्मरदिव, कानि ? अध्यात्मतत्त्वानि परमार्थ रहस्यानि, कस्य ? स्मरस्य मदनस्य ॥ ८६ ॥ निधुवनमधुनिद्रामोदशेपैकभारं
पुनरुषांस स कामी योषितोऽङ्ग ललर्छ । रुचिमपि विदधेऽस्याः क्षामभावं विनीय
प्रशमयति न कं वा लङ्घना शेपदोषम् ।। ७ ।। निधुवनेति-ललक लावतवान्, कोऽसौ ? स कामो किम् ? अङ्गम्, कस्याः ? योषितः कामिन्याः, कस्याम् ? उपसि प्रभाते, कथाभूतमङ्गम् ? निधुवनमधुनिद्रामोदशेपैकभारं निघुवनं च मधु च निद्रा च निधुबनमधुनिद्राः सुरतमदिरास्वापास्तासां य आमोदो गन्धस्तस्य य: शेषः लेश: स एव एको भारी यस्मिस्तत् अपि शब्द: समुच्वयार्थः, विदधे चकार, ?क: ? स कामी, काम् ? विभिप्रीतिम्, कस्याः ? अस्या योषितः, कि कृत्वा, ? पूर्व विनीय अपाकृत्य, कम् ? क्षामभाव रतिश्रमम्, युक्तमेतत्, पुनः कं वाशेषदोष लवमाकर्ती न प्रशमयति अपितु सर्वमपि ॥८७ ॥
प्रेमिकाओंके विदाईके मालिंगन, मन ही मनको उदासी, अभिवादन, रतिके समयके उपदंश तथा चुम्बन आदिको बहुत समय तक देखकर और चुप रहनेमें असमर्थके समान सूर्य या प्रभात खिलखिलाता-सा निकल पाया था ॥ ५ ॥
रतजग्गा करके कामदेवके गूढ़ रहस्योंका पूरी तत्परताके साथ ध्यान करनेके लिए हा कामी मिथुन सोया नहीं था। एक दूसरेको सुलानेका प्रयत्न करते-करते इसकी आँखें लाल और किरकिरी हो गयी थी [ ध्यानी भो द्विविधाको सुलाकर, सर्वथा सावधान होकर और अाँखोंमें तीक्ष्ण ( कपूर आदि ) लगाकर रात भर जागता है । तथा प्रात्माके रहस्यको चिन्ता करता है ] ॥८६॥
कामलीला, कादम्बरी और जागरणके प्रानन्दके एक मात्र भारसे भारिल कामिनी को कायलताको भी उषा कालमें कामी लाँघ ( जीत ) गया था । अतएव कोमलांगोको थकानको दूर करके उसको प्रसन्न करनेका भी प्रयत्न कर रहा था। ठीक हो है लंघन
--
-
-
-
-
१. इन्द्रवज्रा वृत्तम् । २. मालिनी वृत्तम् ।