________________
द्विसन्धानमहाकाव्यम् अरण्येति-मारुतो वायुः कामिनी: श्रमं खेदं विनिन्ये परिस्याजितवान, किं कृत्वा ? पूर्व परिरभ्यालिङ्गच, कस्याः सकाशात् ? अरण्यवृत्तवनवतनात्तथोदवासकर्मणो जलस्थितिविधानात् तथा पुष्पभासहरणाच्च कुसुमनिकरानयनात् च एतेन मन्दत्वशं तलवसुरभित्वलक्षणस्त्रिभिर्गुण: श्रमं निराकृतवान् वातो नारीलिङ्गथेति भावो विभावितः युक्तमेतत्तयोऽन्तरेण तपश्चररणं विना तादृशः कामिन्योऽसुलमादुर्लभा भवन्ति, मशम ? हिरमिटि ..
इति विविधरतेन राजलोकै क्षणमिव न क्षणदा गतापि जज्ञे ।
शशिनि शशकदर्शनस्य शङ्कां स्वमनसि मानयितुं कृतत्वरेव ।।८३॥ इतोति-राजलोकः नरन्द्र जनैः, क्षणदा रात्रिः, विविधरतेन नानाप्रकारसम्भोगकोडया इति व्यावर्णनप्रकारेण क्षणमिव मुहर्त्तमिव गतापि न जज्ञे न ज्ञाता, कयम्भूता? कृतत्वरा विहितवेगा, किं कर्तुमिव ? मानयितुमिव संभावयिमिन, काम् ? शङ्का वितर्कम्, का? स्त्रमनसि स्वकीयचित्ते, कस्य ? शशकदर्शनस्य छ ? शशिनि चन्द्रे अत्र कलाङ्कनः संसर्गात् सकलङ्को जनो भण्यते इत्यास्ताम्, "कलङ्किनः कलङ्गदर्शनादेव सकलको जनो जायत" इति श्रुतेः, अयं शशो तावत् कलको लस्य शशकस्तावत् कलङ्क एव तस्यावलोकनात् यावत्सकलङ्को न भविष्यामि तावद्गमिष्यामोति स्वचेतसि कृत्वा गन्तुमुत्सुकेव कृतत्वरेति भावोप्युपन्यस्तः ।। ८३ ॥
लघु मोद्गमधुमणिरप्युदियादिति कान्तयोविरहकातरयोः ।
पततोश्च दोहदमिदं समभूद्विविधाथवा विषयिणां हि रुचिः ॥ ८४ ॥ लध्विति-समभूत् सनातम्, किम् ? इदं दोहदम्, कमिति कृत्वा प्रकाश्यते, मोद्गमत् मौद्गच्छत्, कोऽसौ ? धुमणिः सूर्यः, कथम् ? लघु शीघ्रम् कयोः ? कान्तः स्त्रीपुंसयोः, कथम्भूतयोः ? विरहकातरयोः वियोगभीतयोः, तथा च समभूत् किम् ? इदं दोहदम्, कमिति कृत्वा प्रकाश्यते । उदियादाक्रमतात् उद्गच्छतात्, कोऽसौ ? धुमणिः रविः, पाथम् ? लघु इति कयोः ? पततोः चक्रवाकयोः कथम्भूतयोः ? विरहकातरयोः, युक्तमेतदयया हि स्फुट विविधा रुचिः स्यात्, केषाम् ? विषयिणामिति ॥ ८४ ।।
वनवासी होकर ( मन्द ) पानोमें रहनेकी विधिको करके ( शीतल ) तथा पूजाके लिए फूलोंका चयन करके ( सुगन्धि ) आये हवाके झोकोंने कामिनियोंको चारों पोरसे घेर कर ( प्रालिंगन ) उनकी थकान ( पसीना ) दूर कर दी थी। उचित हो है क्योंकि वैसा तप ( वनवास, जलसमाधि और बलिदान ) किये बिना ऐसी कामिनियाँ कहाँ मिलती हैं ॥ २॥
उक्त प्रकारसे भांति-भांतिके भोगोंमें लीन राजाओंने कामोल्लासकी जननी पूरी रातको क्षण भरके समान जाते न जाना था। चन्द्रमामें कलंक ( शशक ) देखनेसे हम भी कलंकी हो जायेंगे, मनमें ऐसा भाव मानक कारण उन्होंने जल्दी को थी अर्थात् पूरी रातको क्षण मान लिया था ॥८३ ॥
__ अनागत विरहसे डरे प्रेमी-प्रेमिकाका अानन्द थोड़ा हो गया था तथा भोगाभिलाषा समाप्त हो गयी थी क्योंकि सूर्य निकल रहा था। किन्तु रात भरके विरहसे दुःखी चकवाचकथीको शीघ्र ही सूर्योदय होनेसे प्रानन्द हो गया था तथा मिलनकी कामना पूरी होनेकी प्राशा हो गयी थी। ठीक है विषयी लोगोंकी रुचियाँ अलग-अलग होती हैं ॥ ४ ॥
१. वंशस्थ वृत्तम्। २. पुष्पिताग्रावृत्तम् । ३. प्रमिताक्षरा वृत्तम् ।