________________
३४७
अष्टादशः सर्गः उत्तरेऽर्थे कृतार्थत्वं नान्तराले कृते परम् ।
लज्जालुप्तोत्तरीयेण नान्तरीयेण केवलम् ॥४॥ ___ उत्तर इति-न पर केवलमुत्तरेऽर्थे प्रयोजने कृते सति कृतार्थत्वं स्यात् अन्तराले मध्येऽर्थे कृते सति कृतार्थत्वं स्थात् युक्तमेतत् न केवलम् उत्तरीयेण वस्त्रेण लज्जालुवा स्यात् अन्तरोयेण अधोवस्त्रेणव स्यादिति । समपादादियमकः ॥४॥
स्थेयान्माहाकुलः स्वान्ते निजमालम्ब्य पौरुषम्
स्थेयान्माहा कुलः स्वान्ते भीतं मुञ्चति नान्तकः ॥५॥ स्थेयानिति-हा कटं मा स्थयात् मा तिष्ठतु अपितु तिष्ठत्वेव, कोऽसो ? माहाकुल: महन्च तत् कुलं च महाकुलं तत्र जातो माहाकुलः कुलीनः, कथम्भूतः सन् ? आकुलो व्यग्रः, क्व सति ? स्वान्ते आत्मावसाने, किं कृत्वा ? निज स्वकीयं पौरुषम् आलम्ब्य धृत्वा, स्थेयान् स्थिरतरः, क्व ? स्वान्ते चेतसि, युक्तमतत्, अन्तको यमः भोतं पुरुषं न मुञ्चति न त्यजति । विषमपादयमकः ॥५॥
स्थिरप्रकृतिरादेयः केषांचन न चश्चलः ।
पिङ्गलोऽप्यय॑ते काको मङ्गलार्थ न केनचित् ॥६॥ ___ स्थिरेति-स्थिरप्रकृतिः निश्चलस्वभावः कपांचन केषांचिन्न आदेयः आप्यायनीयो न भवति, अपितु सर्वेषामेव भवति, न चादेयश्चञ्चलश्चपलः, युक्तमेतत्, मङ्गलार्थपिङ्गलोऽप्युलूकोऽपि अर्यते पूज्यते न काको वायसः केनचित ॥६॥
असि भुजमहं धैर्य स मन्त्रिभ्योऽधिकोचितम् ।
गणयन्करवै शत्रु समं त्रिभ्योऽधिकोचितम् ॥७॥ असिमिति-करवं करोमि, कोऽसौ ? सोऽहं कम् ? शत्रुम्, कथम्भूतम् ? अधिकौचितं सोचितम्, केम्यः? त्रिभ्यः असिभुजधैर्येभ्यः, कि कुर्वन् ? गणयन् मन्यमानः कम् ? असि खङ्गं तया भुर्ज वाहं तथा धैर्यम्, कथम्भूतं त्रितयम् ? अधिकोचितं योग्यम्, केभ्यः ? मन्त्रिम्यः सचिवम्यः इति । समपादाम्यासो यमकः ७॥
raamananewww
mmarrrrrrr
जिस प्रकार केवल दुपट्टे ( उत्तरीय ) से ही शरीरको लज्जा नहीं ढकती है अपितु परिधान ( अधरीय ) भी आवश्यक होता है उसी प्रकार लौकिक कार्योंमें कृतकृत्य होनेसे ही जीवन चरितार्थ नहीं होता, जन्मान्तरको भी साधना आवश्यक है ॥४॥
___ महाकुलोंमें उत्पन्न लोगोंको भी अपने पुरुषार्थका सहारा लेकर अन्तरंगसे सुदृढ़ रहना चाहिए। और मनसे व्याकुल होकर कदापि नहीं रहना चाहिए क्योंकि अन्त समय पाने पर अन्तक ( मृत्यु) भीत पुरुषको भी नहीं छोड़ता है ॥५॥
सुदृढ़ स्वभावको धारण करना चाहिए और कभी भी किसोको चंचल प्रकृतिका अनुकरण नहीं करना चाहिए। लक्ष्मीके लिए उल्लूको भी पूजा की जाती है, पर कौएको कोई नहीं पूछता ॥६॥
___ सुयोग्य मन्त्रियोंकी अपेक्षा तलवार, भुजा और धैर्यको अधिक कार्यकरी मानकर __ इस त्रिगुटी ( असि, भुजा और धैर्य ) के द्वारा मैं शत्रुओंको सब तरफ ( समधिक ) से चाप
( कोचितम् ) दूंगा ॥७॥