________________
३४८
द्विसन्धानमहाकाव्यम् नरघूर्णाविदाहेन न वाहानुमताद्रणात्
नाप्यद्य केशवक्लेशान्मत्कोपाग्निः प्रशाम्यति ॥८॥ ___ नरधूर्णेति-(दिः) अद्यापि साम्प्रतमपि न प्रशाम्यति न विध्यायति, कोऽसो ? मत्कोपाग्निः मम क्रोधवह्निः, केन ? रघूर्णाविदाहेन रधव एव ऊर्णा तस्कविहिन, तपा। प्रशाम्मत मकापालिः, कस्मात् ? रणाल, कयम्भूतात् ? हानुमतात् हनुमतोऽयं हानुमतः तस्मात् वा तथा न प्रशाम्यति मत्कोपाग्निः, कस्मात् ? केशवक्लेशात लक्ष्मणखेदात् ।
अथ भारतीयः--नरचूर्णाविदाहेन नरस्य अर्जुनस्य घूर्णाभ्रमणं विवाहः संक्लेशस्तैन, कथम्भूतात् रणात् ? वाहानुमतात् अश्वानामिष्टात्, केशवो नारायणः । अन्यत्सुगमम् ।।८।।
इत्यतो रावणो रोषसिद्धेस्ताम्यन्निवात्मनि ।
बहुधामागधैर्योऽसौ वीरैश्चक्री रणं ययौ ।।६।। इत्यत इशि---( द्विः ) ययौ गतवान्, कः ? असो चक्रो रावणः, किम् ? रणम्, कैः सह ? वीरैः, कथम्भूतः ? बहुबामा प्रचुरतापः, पुनः अगधैर्यः न मच्छतात्यगं स्थिरं धर्य यस्य सः, अथवा बहुधामागधैः बहुविधैर्वन्दिभिः, कस्याः सकाशात् ? अतोऽस्या रोषसिद्धेः को पसंप्रासः कथम् इत्युक्तप्रकारेण, किं कुर्वन्निव ? आत्मनि ताम्यन्निव तप्यमान इव ।
अथ भारतीय:-~य: जरासन्वनाम्ना प्रसिद्धः सः चको रणं ययौ, कै: सह ? मागधर्मगधदेशोद्भवैः क्षत्रियः, कि कुर्वनिय ? बघा बहरकारेण आत्मनि निजे असो लङ्ग ताम्यन्त्रिक आकाङ्क्षां कुर्वनिवेत्यर्थः कस्याः सकाशात् ? अतोऽस्था रोषसिद्धेः क्व ? अरोशनी कथम्भूताया रोषसिद्धेः ? अणोः लघोः ।। ९ ।।
जित्वारयः सुखं बन्धून्प्राध्वं कृत्य विचक्षणे ।
इति चित्तेऽमुना वैरं प्राध्नकृत्य विचक्षपो ॥१०॥ जिस्वैति-विचक्षणे हसितं विपूर्वकत्वात् क्षणु हिंसायामित्यस्य बातोः प्रयोगः उक्तं च-उपसर्गेण धात्वों बलादन्यत्र नीयते । विहाराहारनोहारप्रतिहारोपहारवत् ।। इति दसनात् । फेन ? अमुना रादणेन, भारतपक्षेजरासन्धेन, किं कृत्वा ? पूर्व प्राध्वंकृत्य बध्या, किम् ? बैरम्, क्व ? कृत्यविचक्षणे कार्यकुशले, चित्ते, कयम् ?
रघुवंशियोंकी फर्णा ( भूटियोंके बीच नाकके ऊपरके रोम ) में आग लगनेसे, अथवा हनुमान के साथ हुए घोर युद्धसे अथवा लक्ष्मरराजोको हुए अपार कष्टसे भी आज मेरी कोपाम्नि शान्त नहीं होती है [अर्जुन ( नर ) के भ्रमण ( घूर्णा ) तथा प्रतिशोधमें तपनेसे अथवा अश्व ( बाह ) सेनाको इष्ट घोर युद्धसे अथवा कृष्णजीको हुए परिश्रमसे भी आज मेरा क्रोध रञ्चमात्र कम नहीं हो रहा है ] ॥८॥
इस प्रकारसे रोषको पूर्णताके कारण मन-ही-मन जलतेके समान प्रचुर प्रतापी ( बहुधामा ), अचल धैर्यधारी (प्रग धर्यः) और चक्र से सजित रावण वीरोंको साथ लिये चल दिया था [ अपनी तलवार पर ( अस्तै ) सब प्रकारसे ( बहुधा ) विश्वास करते हुए ( ताम्यनिव ) के समान, मगध देशके प्रमुख वीरोंसे घिरा और शत्रु पर (अरौ ) थोड़े प्रयत्न द्वारा ( अणु ) ही अपने क्रोधको उतारनेके लिए रथपर सवार होकर जरासन्ध युद्धभूमिमें आ गया या ] ॥६॥
___ कर्तव्य और प्रकर्तव्यके निर्णयमें कुशल रावरप मन ही मन ( कृत्यविचक्षरणेचित्ते ) वैर बांधकर यह सोचकर हंस दिया था ( विचक्षणे ) कि हे शत्रुनो, तुम मेरे भाइयोंको जीतकर सुखसे बैठने की सोचते हो ? [ कार्यकुशल जरासन्धके चित्तमें भी वैरका